-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.10 Udenattheraapadāna
Metteyyavagga
Udenattheraapadāna
330.
| 5194 “Himavantassāvidūre, |
| padumo nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
331.
| 5195 Nadiyo sandare tattha, |
| supatitthā manoramā; |
| Acchodakā sītajalā, |
| sandare nadiyo sadā. |
332.
| 5196 Pāṭhīnā pāvusā macchā, |
| balajā muñjarohitā; |
| Sobhentā nadiyo ete, |
| vasanti nadiyā sadā. |
333.
| 5197 Ambajambūhi sañchannā, |
| kareritilakā tathā; |
| Uddālakā pāṭaliyo, |
| sobhenti mama assamaṃ. |
334.
| 5198 Aṅkolakā bimbijālā, |
| māyākārī ca pupphitā; |
| Gandhena upavāyantā, |
| sobhenti mama assamaṃ. |
335.
| 5199 Atimuttā sattalikā, |
| nāgā sālā ca pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
336.
| 5200 Kosambā saḷalā nīpā, |
| aṭṭhaṅgāpi ca pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
337.
| 5201 Harītakā āmalakā, |
| ambajambuvibhītakā; |
| Kolā bhallātakā billā, |
| phalāni bahu assame. |
338.
| 5202 Kalambā kandalī tattha, |
| pupphanti mama assame; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
339.
| 5203 Asokapiṇḍivārī ca, |
| nimbarukkhā ca pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
340.
| 5204 Punnāgā giripunnāgā, |
| timirā tattha pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
341.
| 5205 Nigguṇḍī sirinigguṇḍī, |
| camparukkhettha pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
342.
| 5206 Avidūre pokkharaṇī, |
| cakkavākūpakūjitā; |
| Mandālakehi sañchannā, |
| padumuppalakehi ca. |
343.
| 5207 Acchodakā sītajalā, |
| supatitthā manoramā; |
| Acchā phalikasamānā, |
| sobhenti mama assamaṃ. |
344.
| 5208 Padumā pupphare tattha, |
| puṇḍarīkā ca uppalā; |
| Mandālakehi sañchannā, |
| sobhenti mama assamaṃ. |
345.
| 5209 Pāṭhīnā pāvusā macchā, |
| balajā muñjarohitā; |
| Vicarantāva te tattha, |
| sobhenti mama assamaṃ. |
346.
| 5210 Kumbhīlā susumārā ca, |
| kacchapā ca gahā bahū; |
| Ogahā ajagarā ca, |
| sobhenti mama assamaṃ. |
347.
| 5211 Pārevatā ravihaṃsā, |
| cakkavākā nadīcarā; |
| Dindibhā sāḷikā cettha, |
| sobhenti mama assamaṃ. |
348.
| 5212 Nayitā ambagandhī ca, |
| ketakā tattha pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhenti mama assamaṃ. |
349.
| 5213 Sīhā byagghā ca dīpī ca, |
| acchakokataracchakā; |
| Anusañcarantā pavane, |
| sobhenti mama assamaṃ. |
350.
| 5214 Jaṭābhārena bharitā, |
| ajinuttaravāsanā; |
| Anusañcarantā pavane, |
| sobhenti mama assamaṃ. |
351.
| 5215 Ajinānidharā ete, |
| nipakā santavuttino; |
| Appāhārāva te sabbe, |
| sobhenti mama assamaṃ. |
352.
| 5216 Khāribhāraṃ gahetvāna, |
| ajjhogayha vanaṃ tadā; |
| Mūlaphalāni bhuñjantā, |
| vasanti assame tadā. |
353.
| 5217 Na te dāruṃ āharanti, |
| udakaṃ pādadhovanaṃ; |
| Sabbesaṃ ānubhāvena, |
| sayamevāharīyati. |
354.
| 5218 Cullāsītisahassāni, |
| isayettha samāgatā; |
| Sabbeva jhāyino ete, |
| uttamatthagavesakā. |
355.
| 5219 Tapassino brahmacārī, |
| codentā appanāva te; |
| Ambarāvacarā sabbe, |
| vasanti assame tadā. |
356.
| 5220 Pañcāhaṃ sannipatanti, |
| ekaggā santavuttino; |
| Aññoññaṃ abhivādetvā, |
| pakkamanti disāmukhā. |
357.
| 5221 Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Tamandhakāraṃ vidhamaṃ, |
| uppajji tāvade jino. |
358.
| 5222 Mama assamasāmantā, |
| yakkho āsi mahiddhiko; |
| So me saṃsittha sambuddhaṃ, |
| jalajuttamanāyakaṃ. |
359.
| 5223 ‘Esa buddho samuppanno, |
| Padumuttaro mahāmuni; |
| Khippaṃ gantvāna sambuddhaṃ, |
| Payirūpāsa mārisa’. |
360.
| 5224 Yakkhassa vacanaṃ sutvā, |
| vippasannena cetasā; |
| Assamaṃ saṃsāmetvāna, |
| nikkhamiṃ vipinā tadā. |
361.
| 5225 Ceḷeva ḍayhamānamhi, |
| nikkhamitvāna assamā; |
| Ekarattiṃ nivāsetvā, |
| upagacchiṃ vināyakaṃ. |
362.
| 5226 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Catusaccaṃ pakāsento, |
| desesi amataṃ padaṃ. |
363.
| 5227 Suphullaṃ padumaṃ gayha, |
| upagantvā mahesino; |
| Pasannacitto sumano, |
| buddhassa abhiropayiṃ. |
364.
| 5228 Pūjayitvāna sambuddhaṃ, |
| jalajuttamanāyakaṃ; |
| Ekaṃsaṃ ajinaṃ katvā, |
| santhaviṃ lokanāyakaṃ. |
365.
| 5229 ‘Yena ñāṇena sambuddho, |
| vasatīha anāsavo; |
| Taṃ ñāṇaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
366.
| 5230 Saṃsārasotaṃ chinditvā, |
| tāresi sabbapāṇinaṃ; |
| Tava dhammaṃ suṇitvāna, |
| taṇhāsotaṃ taranti te. |
367.
| 5231 Tuvaṃ satthā ca ketu ca, |
| dhajo yūpo ca pāṇinaṃ; |
| Parāyaṇo patiṭṭhā ca, |
| dīpo ca dvipaduttama. |
368.
| 5232 Yāvatā gaṇino loke, |
| satthavāhā pavuccare; |
| Tuvaṃ aggosi sabbaññu, |
| tava antogadhāva te. |
369.
| 5233 Tava ñāṇena sabbaññu, |
| tāresi janataṃ bahuṃ; |
| Tava dassanamāgamma, |
| dukkhassantaṃ karissare. |
370.
| 5234 Ye kecime gandhajātā, |
| loke vāyanti cakkhuma; |
| Tava gandhasamo natthi, |
| puññakkhette mahāmune. |
371.
| 5235 Tiracchānayoniṃ nirayaṃ, |
| parimocesi cakkhuma; |
| Asaṅkhataṃ padaṃ santaṃ, |
| desesi tvaṃ mahāmune’. |
372.
| 5236 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
373.
| 5237 ‘Yo me ñāṇaṃ apūjesi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
374.
| 5238 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati’. |
375.
| 5239 Suladdhalābhaṃ laddhomhi, |
| tosayitvāna subbataṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
376.
| 5240 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
377.
| 5241 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
378.
| 5242 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4264) |
5243 Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.
5244 Udenattherassāpadānaṃ dasamaṃ.
5245 Metteyyavaggo ekacattālīsamo.
5246 Tassuddānaṃ
| 5247 Metteyyo puṇṇako thero, |
| mettagū dhotakopi ca; |
| Upasivo ca nando ca, |
| hemako sattamo tahiṃ. |
| 5248 Todeyyo jatukaṇṇī ca, |
| udeno ca mahāyaso; |
| Tīṇi gāthāsatānettha, |
| asīti tīṇi cuttariṃ. |