-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.8 Todeyyattheraapadāna
Metteyyavagga
Todeyyattheraapadāna
224.
| 5084 “Rājāsi vijayo nāma, |
| ketumatīpuruttame; |
| Sūro vikkamasampanno, |
| puramajjhāvasī tadā. |
225.
| 5085 Tassa rañño pamattassa, |
| aṭaviyo samuṭṭhahuṃ; |
| Otārā tuṇḍikā ceva, |
| raṭṭhaṃ viddhaṃsayuṃ tadā. |
226.
| 5086 Paccante kupite khippaṃ, |
| sannipātesirindamo; |
| Bhaṭe ceva balatthe ca, |
| ariṃ niggāhayi tadā. |
227.
| 5087 Hatthārohā anīkaṭṭhā, |
| sūrā ca cammayodhino; |
| Dhanuggahā ca uggā ca, |
| sabbe sannipatuṃ tadā. |
228.
| 5088 Āḷārikā ca kappakā, |
| nhāpakā mālakārakā; |
| Sūrā vijitasaṅgāmā, |
| sabbe sannipatuṃ tadā. |
229.
| 5089 Khaggahatthā ca purisā, |
| cāpahatthā ca vammino; |
| Luddā vijitasaṅgāmā, |
| sabbe sannipatuṃ tadā. |
230.
| 5090 Tidhāpabhinnā mātaṅgā, |
| kuñjarā saṭṭhihāyanā; |
| Suvaṇṇakacchālaṅkārā, |
| sabbe sannipatuṃ tadā. |
231.
| 5091 Khamā sītassa uṇhassa, |
| ukkāruharaṇassa ca; |
| Yodhājīvā katakammā, |
| sabbe sannipatuṃ tadā. |
232.
| 5092 Saṅkhasaddaṃ bherisaddaṃ, |
| atho utujasaddakaṃ; |
| Etehi te hāsayantā, |
| sabbe sannipatuṃ tadā. |
233.
| 5093 Tisūlakontimantehi ca, |
| kavacatomarehi ca; |
| Koṭṭentānaṃ nipātentā, |
| sabbe sannipatuṃ tadā. |
234.
| 5094 Kimevātinisāmetvā, |
| sarājā ajitaṃ jino; |
| Saṭṭhi pāṇasahassāni, |
| sūle uttāsayiṃ tadā. |
235.
| 5095 Saddaṃ mānusakākaṃsu, |
| ‘aho rājā adhammiko; |
| Niraye paccamānassa, |
| kadā anto bhavissati’. |
236.
| 5096 Sayanehaṃ tuvaṭṭento, |
| passāmi niraye tadā; |
| Na supāmi divārattiṃ, |
| sūlena tajjayanti maṃ. |
237.
| 5097 Kiṃ pamādena rajjena, |
| vāhanena balena ca; |
| Na te pahonti dhāretuṃ, |
| tāpayanti mamaṃ sadā. |
238.
| 5098 Kiṃ me puttehi dārehi, |
| rajjena sakalena ca; |
| Yannūna pabbajeyyāhaṃ, |
| gatimaggaṃ visodhaye. |
239.
| 5099 Saṭṭhi nāgasahassāni, |
| sabbālaṅkārabhūsite; |
| Suvaṇṇakacche mātaṅge, |
| hemakappanavāsase. |
240.
| 5100 Ārūḷhe gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Saṅgāmāvacare ṭhāne, |
| anapekkho vihāyahaṃ; |
| Sakakammena santatto, |
| nikkhamiṃ anagāriyaṃ. |
241.
| 5101 Saṭṭhi assasahassāni, |
| sabbālaṅkārabhūsite; |
| Ājānīyeva jātiyā, |
| sindhave sīghavāhane. |
242.
| 5102 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāretvāna te sabbe, |
| nikkhamiṃ anagāriyaṃ. |
243.
| 5103 Saṭṭhi rathasahassāni, |
| sabbālaṅkārabhūsite; |
| Dīpe athopi veyagghe, |
| sannaddhe ussitaddhaje; |
| Te sabbe parihāretvā, |
| pabbajiṃ anagāriyaṃ. |
244.
| 5104 Saṭṭhi dhenusahassāni, |
| sabbā kaṃsūpadhāraṇā; |
| Tāyopi chaḍḍayitvāna, |
| pabbajiṃ anagāriyaṃ. |
245.
| 5105 Saṭṭhi itthisahassāni, |
| sabbālaṅkārabhūsitā; |
| Vicittavatthābharaṇā, |
| āmukkamaṇikuṇḍalā. |
246.
| 5106 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Tā hitvā kandamānāyo, |
| pabbajiṃ anagāriyaṃ. |
247.
| 5107 Saṭṭhi gāmasahassāni, |
| paripuṇṇāni sabbaso; |
| Chaḍḍayitvāna taṃ rajjaṃ, |
| pabbajiṃ anagāriyaṃ. |
248.
| 5108 Nagarā nikkhamitvāna, |
| himavantamupāgamiṃ; |
| Bhāgīrathīnadītīre, |
| assamaṃ māpayiṃ ahaṃ. |
249.
| 5109 Paṇṇasālaṃ karitvāna, |
| Agyāgāraṃ akāsahaṃ; |
| Āraddhavīriyo pahitatto, |
| Vasāmi assame ahaṃ. |
250.
| 5110 Maṇḍape rukkhamūle vā, |
| suññāgāre ca jhāyato; |
| Na tu vijjati tāso me, |
| na passe bhayabheravaṃ. |
251.
| 5111 Sumedho nāma sambuddho, |
| aggo kāruṇiko muni; |
| Ñāṇālokena jotanto, |
| loke uppajji tāvade. |
252.
| 5112 Mama assamasāmantā, |
| yakkho āsi mahiddhiko; |
| Buddhaseṭṭhamhi uppanne, |
| ārocesi mamaṃ tadā. |
253.
| 5113 ‘Buddho loke samuppanno, |
| sumedho nāma cakkhumā; |
| Tāreti janataṃ sabbaṃ, |
| tampi so tārayissati’. |
254.
| 5114 Yakkhassa vacanaṃ sutvā, |
| saṃviggo āsi tāvade; |
| Buddho buddhoti cintento, |
| assamaṃ paṭisāmayiṃ. |
255.
| 5115 Aggidāruñca chaḍḍetvā, |
| saṃsāmetvāna santhataṃ; |
| Assamaṃ abhivanditvā, |
| nikkhamiṃ vipinā ahaṃ. |
256.
| 5116 Tato candanamādāya, |
| gāmā gāmaṃ purā puraṃ; |
| Devadevaṃ gavesanto, |
| upagacchiṃ vināyakaṃ. |
257.
| 5117 Bhagavā tamhi samaye, |
| sumedho lokanāyako; |
| Catusaccaṃ pakāsento, |
| bodheti janataṃ bahuṃ. |
258.
| 5118 Añjaliṃ paggahetvāna, |
| sīse katvāna candanaṃ; |
| Sambuddhaṃ abhivādetvā, |
| imā gāthā abhāsahaṃ. |
259.
| 5119 ‘Vassike pupphamānamhi, |
| santike upavāyati; |
| Tvaṃ vīra guṇagandhena, |
| disā sabbā pavāyasi. |
260.
| 5120 Campake nāgavanike, |
| atimuttakaketake; |
| Sālesu pupphamānesu, |
| anuvātaṃ pavāyati. |
261.
| 5121 Tava gandhaṃ suṇitvāna, |
| himavantā idhāgamiṃ; |
| Pūjemi taṃ mahāvīra, |
| lokajeṭṭha mahāyasa’. |
262.
| 5122 Varacandanenānulimpiṃ, |
| sumedhaṃ lokanāyakaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| tuṇhī aṭṭhāsi tāvade. |
263.
| 5123 Sumedho nāma bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
264.
| 5124 ‘Yo me guṇe pakittesi, |
| candanañca apūjayi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
265.
| 5125 Ādeyyavākyavacano, |
| brahmā uju patāpavā; |
| Pañcavīsatikappāni, |
| sappabhāso bhavissati. |
266.
| 5126 Chabbīsatikappasate, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
267.
| 5127 Tettiṃsakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
268.
| 5128 Tato cutoyaṃ manujo, |
| manussattaṃ gamissati; |
| Puññakammena saṃyutto, |
| brahmabandhu bhavissati. |
269.
| 5129 Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Tilakkhaṇena sampanno, |
| bāvarī nāma brāhmaṇo. |
270.
| 5130 Tassa sisso bhavitvāna, |
| hessati mantapāragū; |
| Upagantvāna sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ. |
271.
| 5131 Pucchitvā nipuṇe pañhe, |
| bhāvayitvāna añjasaṃ; |
| Sabbāsave pariññāya, |
| viharissatināsavo’. |
272.
| 5132 Tividhaggi nibbutā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
273.
| 5133 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
274.
| 5134 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
275.
| 5135 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5136 Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.
5137 Todeyyattherassāpadānaṃ aṭṭhamaṃ.