-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.7 Hemakattheraapadāna
Metteyyavagga
Hemakattheraapadāna
183.
| 5041 “Pabbhārakūṭaṃ nissāya, |
| anomo nāma tāpaso; |
| Assamaṃ sukataṃ katvā, |
| paṇṇasāle vasī tadā. |
184.
| 5042 Siddhaṃ tassa tapo kammaṃ, |
| siddhipatto sake bale; |
| Sakasāmaññavikkanto, |
| ātāpī nipako muni. |
185.
| 5043 Visārado sasamaye, |
| paravāde ca kovido; |
| Paṭṭho bhūmantalikkhamhi, |
| uppātamhi ca kovido. |
186.
| 5044 Vītasoko nirārambho, |
| appāhāro alolupo; |
| Lābhālābhena santuṭṭho, |
| jhāyī jhānarato muni. |
187.
| 5045 Piyadassī nāma sambuddho, |
| aggo kāruṇiko muni; |
| Satte tāretukāmo so, |
| karuṇāya pharī tadā. |
188.
| 5046 Bodhaneyyaṃ janaṃ disvā, |
| piyadassī mahāmuni; |
| Cakkavāḷasahassampi, |
| gantvā ovadate muni. |
189.
| 5047 Mamuddharitukāmo so, |
| mamassamamupāgami; |
| Na diṭṭho me jino pubbe, |
| na sutopi ca kassaci. |
190.
| 5048 Uppātā supinā mayhaṃ, |
| lakkhaṇā suppakāsitā; |
| Paṭṭho bhūmantalikkhamhi, |
| nakkhattapadakovido. |
191.
| 5049 Sohaṃ buddhassa sutvāna, |
| tattha cittaṃ pasādayiṃ; |
| Tiṭṭhanto vā nisinno vā, |
| sarāmi niccakālikaṃ. |
192.
| 5050 Mayi evaṃ sarantamhi, |
| bhagavāpi anussari; |
| Buddhaṃ anussarantassa, |
| pīti me hoti tāvade. |
193.
| 5051 Kālañca punarāgamma, |
| upesi maṃ mahāmuni; |
| Sampattepi na jānāmi, |
| ayaṃ buddho mahāmuni. |
194.
| 5052 Anukampako kāruṇiko, |
| piyadassī mahāmuni; |
| Sañjānāpesi attānaṃ, |
| ‘ahaṃ buddho sadevake’. |
195.
| 5053 Sañjānitvāna sambuddhaṃ, |
| piyadassiṃ mahāmuniṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| idaṃ vacanamabraviṃ. |
196.
| 5054 ‘Aññe pīṭhe ca pallaṅke, |
| āsandīsu nisīdare; |
| Tuvampi sabbadassāvī, |
| nisīda ratanāsane’. |
197.
| 5055 Sabbaratanamayaṃ pīṭhaṃ, |
| nimminitvāna tāvade; |
| Piyadassissa munino, |
| adāsiṃ iddhinimmitaṃ. |
198.
| 5056 Ratane ca nisinnassa, |
| pīṭhake iddhinimmite; |
| Kumbhamattaṃ jambuphalaṃ, |
| adāsiṃ tāvade ahaṃ. |
199.
| 5057 Mama hāsaṃ janetvāna, |
| paribhuñji mahāmuni; |
| Tadā cittaṃ pasādetvā, |
| satthāraṃ abhivādayiṃ. |
200.
| 5058 Piyadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Ratanāsanamāsīno, |
| imā gāthā abhāsatha. |
201.
| 5059 ‘Yo me ratanamayaṃ pīṭhaṃ, |
| amatañca phalaṃ adā; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
202.
| 5060 Sattasattati kappāni, |
| devaloke ramissati; |
| Pañcasattatikkhattuñca, |
| cakkavattī bhavissati. |
203.
| 5061 Dvattiṃsakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
204.
| 5062 Soṇṇamayaṃ rūpimayaṃ, |
| pallaṅkaṃ sukataṃ bahuṃ; |
| Lohitaṅgamayañceva, |
| lacchati ratanāmayaṃ. |
205.
| 5063 Caṅkamantampi manujaṃ, |
| puññakammasamaṅginaṃ; |
| Pallaṅkāni anekāni, |
| parivāressare tadā. |
206.
| 5064 Kūṭāgārā ca pāsādā, |
| sayanañca mahārahaṃ; |
| Imassa cittamaññāya, |
| nibbattissanti tāvade. |
207.
| 5065 Saṭṭhi nāgasahassāni, |
| sabbālaṅkārabhūsitā; |
| Suvaṇṇakacchā mātaṅgā, |
| hemakappanavāsasā. |
208.
| 5066 Ārūḷhā gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Imaṃ paricarissanti, |
| ratnapīṭhassidaṃ phalaṃ. |
209.
| 5067 Saṭṭhi assasahassāni, |
| sabbālaṅkārabhūsitā; |
| Ājānīyāva jātiyā, |
| sindhavā sīghavāhino. |
210.
| 5068 Ārūḷhā gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Tepimaṃ paricarissanti, |
| ratnapīṭhassidaṃ phalaṃ. |
211.
| 5069 Saṭṭhi rathasahassāni, |
| sabbālaṅkārabhūsitā; |
| Dīpā athopi veyagghā, |
| sannaddhā ussitaddhajā. |
212.
| 5070 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Parivāressantimaṃ niccaṃ, |
| ratnapīṭhassidaṃ phalaṃ. |
213.
| 5071 Saṭṭhi dhenusahassāni, |
| dohaññā puṅgavūsabhe; |
| Vacchake janayissanti, |
| ratnapīṭhassidaṃ phalaṃ. |
214.
| 5072 Soḷasitthisahassāni, |
| sabbālaṅkārabhūsitā; |
| Vicittavatthābharaṇā, |
| āmukkamaṇikuṇḍalā. |
215.
| 5073 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressantimaṃ niccaṃ, |
| ratnapīṭhassidaṃ phalaṃ. |
216.
| 5074 Aṭṭhārase kappasate, |
| gotamo nāma cakkhumā; |
| Tamandhakāraṃ vidhamitvā, |
| buddho loke bhavissati. |
217.
| 5075 Tassa dassanamāgamma, |
| pabbajissatikiñcano; |
| Tosayitvāna satthāraṃ, |
| sāsanebhiramissati. |
218.
| 5076 Tassa dhammaṃ suṇitvāna, |
| kilese ghātayissati; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
219.
| 5077 Vīriyaṃ me dhuradhorayhaṃ, |
| yogakkhemādhivāhanaṃ; |
| Uttamatthaṃ patthayanto, |
| sāsane viharāmahaṃ. |
220.
| 5078 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
221.
| 5079 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
222.
| 5080 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
223.
| 5081 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5082 Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti.
5083
Hemakattherassāpadānaṃ sattamaṃ.
Sattarasamaṃ bhāṇavāraṃ.