-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.6 Nandakattheraapadāna
Metteyyavagga
Nandakattheraapadāna
161.
| 5017 “Migaluddo pure āsiṃ, |
| Araññe kānane ahaṃ; |
| Pasadaṃ migamesanto, |
| Sayambhuṃ addasaṃ ahaṃ. |
162.
| 5018 Anuruddho nāma sambuddho, |
| sayambhū aparājito; |
| Vivekakāmo so dhīro, |
| vanamajjhogahī tadā. |
163.
| 5019 Catudaṇḍe gahetvāna, |
| catuṭṭhāne ṭhapesahaṃ; |
| Maṇḍapaṃ sukataṃ katvā, |
| padmapupphehi chādayiṃ. |
164.
| 5020 Maṇḍapaṃ chādayitvāna, |
| sayambhuṃ abhivādayiṃ; |
| Dhanuṃ tattheva nikkhippa, |
| pabbajiṃ anagāriyaṃ. |
165.
| 5021 Naciraṃ pabbajitassa, |
| byādhi me udapajjatha; |
| Pubbakammaṃ saritvāna, |
| tattha kālaṅkato ahaṃ. |
166.
| 5022 Pubbakammena saṃyutto, |
| tusitaṃ agamāsahaṃ; |
| Tattha soṇṇamayaṃ byamhaṃ, |
| nibbattati yadicchakaṃ. |
167.
| 5023 Sahassayuttaṃ hayavāhiṃ, |
| dibbayānamadhiṭṭhito; |
| Āruhitvāna taṃ yānaṃ, |
| gacchāmahaṃ yadicchakaṃ. |
168.
| 5024 Tato me niyyamānassa, |
| devabhūtassa me sato; |
| Samantā yojanasataṃ, |
| maṇḍapo me dharīyati. |
169.
| 5025 Sayanehaṃ tuvaṭṭāmi, |
| acchanne pupphasanthate; |
| Antalikkhā ca padumā, |
| vassante niccakālikaṃ. |
170.
| 5026 Marīcike phandamāne, |
| tappamāne ca ātape; |
| Na maṃ tāpeti ātāpo, |
| maṇḍapassa idaṃ phalaṃ. |
171.
| 5027 Duggatiṃ samatikkanto, |
| apāyā pihitā mama; |
| Maṇḍape rukkhamūle vā, |
| santāpo me na vijjati. |
172.
| 5028 Mahīsaññaṃ adhiṭṭhāya, |
| loṇatoyaṃ tarāmahaṃ; |
| Tassa me sukataṃ kammaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
173.
| 5029 Apathampi pathaṃ katvā, |
| gacchāmi anilañjase; |
| Aho me sukataṃ kammaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
174.
| 5030 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Āsavā me parikkhīṇā, |
| buddhapūjāyidaṃ phalaṃ. |
175.
| 5031 Jahitā purimā jāti, |
| buddhassa oraso ahaṃ; |
| Dāyādomhi ca saddhamme, |
| buddhapūjāyidaṃ phalaṃ. |
176.
| 5032 Ārādhitomhi sugataṃ, |
| Gotamaṃ sakyapuṅgavaṃ; |
| Dhammadhajo dhammadāyādo, |
| Buddhapūjāyidaṃ phalaṃ. |
177.
| 5033 Upaṭṭhitvāna sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Pāraṅgamaniyaṃ maggaṃ, |
| apucchiṃ lokanāyakaṃ. |
178.
| 5034 Ajjhiṭṭho kathayī buddho, |
| gambhīraṃ nipuṇaṃ padaṃ; |
| Tassāhaṃ dhammaṃ sutvāna, |
| pattomhi āsavakkhayaṃ. |
179.
| 5035 Aho me sukataṃ kammaṃ, |
| parimuttomhi jātiyā; |
| Sabbāsavaparikkhīṇo, |
| natthi dāni punabbhavo. |
180.
| 5036 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
181.
| 5037 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
182.
| 5038 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5039 Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
5040 Nandakattherassāpadānaṃ chaṭṭhaṃ.