-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.6 Bākulattheraapadāna
Pilindavacchavagga
Bākulattheraapadāna
386.
| 4694 “Himavantassāvidūre, |
| sobhito nāma pabbato; |
| Assamo sukato mayhaṃ, |
| sakasissehi māpito. |
387.
| 4695 Maṇḍapā ca bahū tattha, |
| pupphitā sinduvārakā; |
| Kapitthā ca bahū tattha, |
| pupphitā jīvajīvakā. |
388.
| 4696 Nigguṇḍiyo bahū tattha, |
| badarāmalakāni ca; |
| Phārusakā alābū ca, |
| puṇḍarīkā ca pupphitā. |
389.
| 4697 Āḷakā beluvā tattha, |
| kadalī mātuluṅgakā; |
| Mahānāmā bahū tattha, |
| ajjunā ca piyaṅgukā. |
390.
| 4698 Kosambā saḷalā nimbā, |
| nigrodhā ca kapitthanā; |
| Ediso assamo mayhaṃ, |
| sasissohaṃ tahiṃ vasiṃ. |
391.
| 4699 Anomadassī bhagavā, |
| sayambhū lokanāyako; |
| Gavesaṃ paṭisallānaṃ, |
| mamassamamupāgami. |
392.
| 4700 Upetamhi mahāvīre, |
| anomadassimahāyase; |
| Khaṇena lokanāthassa, |
| vātābādho samuṭṭhahi. |
393.
| 4701 Vicaranto araññamhi, |
| addasaṃ lokanāyakaṃ; |
| Upagantvāna sambuddhaṃ, |
| cakkhumantaṃ mahāyasaṃ. |
394.
| 4702 Iriyañcāpi disvāna, |
| upalakkhesahaṃ tadā; |
| Asaṃsayañhi buddhassa, |
| byādhi no udapajjatha. |
395.
| 4703 Khippaṃ assamamāgañchiṃ, |
| mama sissāna santike; |
| Bhesajjaṃ kattukāmohaṃ, |
| sisse āmantayiṃ tadā. |
396.
| 4704 Paṭissuṇitvāna me vākyaṃ, |
| sissā sabbe sagāravā; |
| Ekajjhaṃ sannipatiṃsu, |
| satthugāravatā mama. |
397.
| 4705 Khippaṃ pabbatamāruyha, |
| sabbosadhamahāsahaṃ; |
| Pānīyayogaṃ katvāna, |
| buddhaseṭṭhassadāsahaṃ. |
398.
| 4706 Paribhutte mahāvīre, |
| sabbaññulokanāyake; |
| Khippaṃ vāto vūpasami, |
| sugatassa mahesino. |
399.
| 4707 Passaddhaṃ darathaṃ disvā, |
| anomadassī mahāyaso; |
| Sakāsane nisīditvā, |
| imā gāthā abhāsatha. |
400.
| 4708 ‘Yo me pādāsi bhesajjaṃ, |
| byādhiñca samayī mama; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
401.
| 4709 Kappasatasahassāni, |
| devaloke ramissati; |
| Vādite tūriye tattha, |
| modissati sadā ayaṃ. |
402.
| 4710 Manussalokamāgantvā, |
| sukkamūlena codito; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
403.
| 4711 Pañcapaññāsakappamhi, |
| anomo nāma khattiyo; |
| Cāturanto vijitāvī, |
| jambumaṇḍassa issaro. |
404.
| 4712 Sattaratanasampanno, |
| cakkavattī mahabbalo; |
| Tāvatiṃsepi khobhetvā, |
| issaraṃ kārayissati. |
405.
| 4713 Devabhūto manusso vā, |
| appābādho bhavissati; |
| Pariggahaṃ vivajjetvā, |
| byādhiṃ loke tarissati. |
406.
| 4714 Apparimeyye ito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
407.
| 4715 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
408.
| 4716 Kilese jhāpayitvāna, |
| taṇhāsotaṃ tarissati; |
| Bākulo nāma nāmena, |
| hessati satthu sāvako. |
409.
| 4717 Idaṃ sabbaṃ abhiññāya, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapessati’. |
410.
| 4718 Anomadassī bhagavā, |
| sayambhū lokanāyako; |
| Vivekānuvilokento, |
| mamassamamupāgami. |
411.
| 4719 Upāgataṃ mahāvīraṃ, |
| sabbaññuṃ lokanāyakaṃ; |
| Sabbosadhena tappesiṃ, |
| pasanno sehi pāṇibhi. |
412.
| 4720 Tassa me sukataṃ kammaṃ, |
| sukhette bījasampadā; |
| Khepetuṃ neva sakkomi, |
| tadā hi sukataṃ mama. |
413.
| 4721 Lābhā mama suladdhaṃ me, |
| yohaṃ addakkhi nāyakaṃ; |
| Tena kammāvasesena, |
| pattomhi acalaṃ padaṃ. |
414.
| 4722 Sabbametaṃ abhiññāya, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
415.
| 4723 Aparimeyye ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhesajjassa idaṃ phalaṃ. |
416.
| 4724 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
417.
| 4725 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
418.
| 4726 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4727 Itthaṃ sudaṃ āyasmā bākulo thero imā gāthāyo abhāsitthāti.
4728 Bākulattherassāpadānaṃ chaṭṭhaṃ.