-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.7 Girimānandattheraapadāna
Pilindavacchavagga
Girimānandattheraapadāna
419.
| 4729 “Bhariyā me kālaṅkatā, |
| putto sīvathikaṃ gato; |
| Mātā pitā matā bhātā, |
| ekacitamhi ḍayhare. |
420.
| 4730 Tena sokena santatto, |
| kiso paṇḍu ahosahaṃ; |
| Cittakkhepo ca me āsi, |
| tena sokena aṭṭito. |
421.
| 4731 Sokasallaparetohaṃ, |
| vanantamupasaṅkamiṃ; |
| Pavattaphalaṃ bhuñjitvā, |
| rukkhamūle vasāmahaṃ. |
422.
| 4732 Sumedho nāma sambuddho, |
| dukkhassantakaro jino; |
| Mamuddharitukāmo so, |
| āgañchi mama santikaṃ. |
423.
| 4733 Padasaddaṃ suṇitvāna, |
| sumedhassa mahesino; |
| Paggahetvānahaṃ sīsaṃ, |
| ullokesiṃ mahāmuniṃ. |
424.
| 4734 Upāgate mahāvīre, |
| pīti me udapajjatha; |
| Tadāsimekaggamano, |
| disvā taṃ lokanāyakaṃ. |
425.
| 4735 Satiṃ paṭilabhitvāna, |
| paṇṇamuṭṭhimadāsahaṃ; |
| Nisīdi bhagavā tattha, |
| anukampāya cakkhumā. |
426.
| 4736 Nisajja tattha bhagavā, |
| sumedho lokanāyako; |
| Dhammaṃ me kathayī buddho, |
| sokasallavinodanaṃ. |
427.
| 4737 ‘Anavhitā tato āguṃ, |
| ananuññātā ito gatā; |
| Yathāgatā tathā gatā, |
| tattha kā paridevanā. |
428.
| 4738 Yathāpi pathikā sattā, |
| vassamānāya vuṭṭhiyā; |
| Sabhaṇḍā upagacchanti, |
| vassassāpatanāya te. |
429.
| 4739 Vasse ca te oramite, |
| sampayanti yadicchakaṃ; |
| Evaṃ mātā pitā tuyhaṃ, |
| tattha kā paridevanā. |
430.
| 4740 Āgantukā pāhunakā, |
| caliteritakampitā; |
| Evaṃ mātā pitā tuyhaṃ, |
| tattha kā paridevanā. |
431.
| 4741 Yathāpi urago jiṇṇaṃ, |
| hitvā gacchati saṃ tacaṃ; |
| Evaṃ mātā pitā tuyhaṃ, |
| saṃ tanuṃ idha hīyare’. |
432.
| 4742 Buddhassa giramaññāya, |
| sokasallaṃ vivajjayiṃ; |
| Pāmojjaṃ janayitvāna, |
| buddhaseṭṭhaṃ avandahaṃ. |
433.
| 4743 Vanditvāna mahānāgaṃ, |
| Pūjayiṃ girimañjariṃ; |
| Dibbagandhaṃ sampavantaṃ, |
| Sumedhaṃ lokanāyakaṃ. |
434.
| 4744 Pūjayitvāna sambuddhaṃ, |
| sire katvāna añjaliṃ; |
| Anussaraṃ guṇaggāni, |
| santhaviṃ lokanāyakaṃ. |
435.
| 4745 ‘Nittiṇṇosi mahāvīra, |
| sabbaññu lokanāyaka; |
| Sabbe satte uddharasi, |
| ñāṇena tvaṃ mahāmune. |
436.
| 4746 Vimatiṃ dveḷhakaṃ vāpi, |
| sañchindasi mahāmune; |
| Paṭipādesi me maggaṃ, |
| tava ñāṇena cakkhuma. |
437.
| 4747 Arahā vasipattā ca, |
| chaḷabhiññā mahiddhikā; |
| Antalikkhacarā dhīrā, |
| parivārenti tāvade. |
438.
| 4748 Paṭipannā ca sekhā ca, |
| phalaṭṭhā santi sāvakā; |
| Sūrodayeva padumā, |
| pupphanti tava sāvakā. |
439.
| 4749 Mahāsamuddovakkhobho, |
| atulopi duruttaro; |
| Evaṃ ñāṇena sampanno, |
| appameyyosi cakkhuma’. |
440.
| 4750 Vanditvāhaṃ lokajinaṃ, |
| cakkhumantaṃ mahāyasaṃ; |
| Puthu disā namassanto, |
| paṭikuṭiko agañchahaṃ. |
441.
| 4751 Devalokā cavitvāna, |
| sampajāno patissato; |
| Okkamiṃ mātuyā kucchiṃ, |
| sandhāvanto bhavābhave. |
442.
| 4752 Agārā abhinikkhamma, |
| pabbajiṃ anagāriyaṃ; |
| Ātāpī nipako jhāyī, |
| paṭisallānagocaro. |
443.
| 4753 Padhānaṃ padahitvāna, |
| tosayitvā mahāmuniṃ; |
| Candovabbhaghanā mutto, |
| vicarāmi ahaṃ sadā. |
444.
| 4754 Vivekamanuyuttomhi, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
445.
| 4755 Tiṃsakappasahassamhi, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
446.
| 4756 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
447.
| 4757 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
448.
| 4758 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4759 Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti.
4760 Girimānandattherassāpadānaṃ sattamaṃ.