-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.5 Padumakūṭāgāriyattheraapadāna
Pilindavacchavagga
Padumakūṭāgāriyattheraapadāna
353.
| 4659 “Piyadassī nāma bhagavā, |
| sayambhū lokanāyako; |
| Vivekakāmo sambuddho, |
| samādhikusalo muni. |
354.
| 4660 Vanasaṇḍaṃ samogayha, |
| piyadassī mahāmuni; |
| Paṃsukūlaṃ pattharitvā, |
| nisīdi purisuttamo. |
355.
| 4661 Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Pasadaṃ migamesanto, |
| āhiṇḍāmi ahaṃ tadā. |
356.
| 4662 Tatthaddasāsiṃ sambuddhaṃ, |
| oghatiṇṇamanāsavaṃ; |
| Pupphitaṃ sālarājaṃva, |
| sataraṃsiṃva uggataṃ. |
357.
| 4663 Disvānahaṃ devadevaṃ, |
| piyadassiṃ mahāyasaṃ; |
| Jātassaraṃ samogayha, |
| padumaṃ āhariṃ tadā. |
358.
| 4664 Āharitvāna padumaṃ, |
| satapattaṃ manoramaṃ; |
| Kūṭāgāraṃ karitvāna, |
| chādayiṃ padumenahaṃ. |
359.
| 4665 Anukampako kāruṇiko, |
| piyadassī mahāmuni; |
| Sattarattindivaṃ buddho, |
| kūṭāgāre vasī jino. |
360.
| 4666 Purāṇaṃ chaḍḍayitvāna, |
| navena chādayiṃ ahaṃ; |
| Añjaliṃ paggahetvāna, |
| aṭṭhāsiṃ tāvade ahaṃ. |
361.
| 4667 Vuṭṭhahitvā samādhimhā, |
| piyadassī mahāmuni; |
| Disaṃ anuvilokento, |
| nisīdi lokanāyako. |
362.
| 4668 Tadā sudassano nāma, |
| upaṭṭhāko mahiddhiko; |
| Cittamaññāya buddhassa, |
| piyadassissa satthuno. |
363.
| 4669 Asītiyā sahassehi, |
| bhikkhūhi parivārito; |
| Vanante sukhamāsīnaṃ, |
| upesi lokanāyakaṃ. |
364.
| 4670 Yāvatā vanasaṇḍamhi, |
| adhivatthā ca devatā; |
| Buddhassa cittamaññāya, |
| sabbe sannipatuṃ tadā. |
365.
| 4671 Samāgatesu yakkhesu, |
| kumbhaṇḍe saharakkhase; |
| Bhikkhusaṃghe ca sampatte, |
| gāthā pabyāharī jino. |
366.
| 4672 ‘Yo maṃ sattāhaṃ pūjesi, |
| āvāsañca akāsi me; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
367.
| 4673 Sududdasaṃ sunipuṇaṃ, |
| gambhīraṃ suppakāsitaṃ; |
| Ñāṇena kittayissāmi, |
| suṇātha mama bhāsato. |
368.
| 4674 Catuddasāni kappāni, |
| devarajjaṃ karissati; |
| Kūṭāgāraṃ mahantassa, |
| padmapupphehi chāditaṃ. |
369.
| 4675 Ākāse dhārayissati, |
| Pupphakammassidaṃ phalaṃ; |
| Catubbīse kappasate, |
| Vokiṇṇaṃ saṃsarissati. |
370.
| 4676 Tattha pupphamayaṃ byamhaṃ, |
| Ākāse dhārayissati; |
| Yathā padumapattamhi, |
| Toyaṃ na upalimpati. |
371.
| 4677 Tathevīmassa ñāṇamhi, |
| kilesā nopalimpare; |
| Manasā vinivaṭṭetvā, |
| pañca nīvaraṇe ayaṃ. |
372.
| 4678 Cittaṃ janetvā nekkhamme, |
| agārā pabbajissati; |
| Tato pupphamaye byamhe, |
| dhārente nikkhamissati. |
373.
| 4679 Rukkhamūle vasantassa, |
| Nipakassa satīmato; |
| Tattha pupphamayaṃ byamhaṃ, |
| Matthake dhārayissati. |
374.
| 4680 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Datvāna bhikkhusaṃghassa, |
| nibbāyissatināsavo’. |
375.
| 4681 Kūṭāgārena caratā, |
| pabbajjaṃ abhinikkhamiṃ; |
| Rukkhamūle vasantampi, |
| kūṭāgāraṃ dharīyati. |
376.
| 4682 Cīvare piṇḍapāte ca, |
| cetanā me na vijjati; |
| Puññakammena saṃyutto, |
| labhāmi pariniṭṭhitaṃ. |
377.
| 4683 Gaṇanāto asaṅkheyyā, |
| kappakoṭī bahū mama; |
| Rittakā te atikkantā, |
| pamuttā lokanāyakā. |
378.
| 4684 Aṭṭhārase kappasate, |
| piyadassī vināyako; |
| Tamahaṃ payirupāsitvā, |
| imaṃ yoniṃ upāgato. |
379.
| 4685 Idha passāmi sambuddhaṃ, |
| anomaṃ nāma cakkhumaṃ; |
| Tamahaṃ upagantvāna, |
| pabbajiṃ anagāriyaṃ. |
380.
| 4686 Dukkhassantakaro buddho, |
| maggaṃ me desayī jino; |
| Tassa dhammaṃ suṇitvāna, |
| pattomhi acalaṃ padaṃ. |
381.
| 4687 Tosayitvāna sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
382.
| 4688 Aṭṭhārase kappasate, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
383.
| 4689 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
384.
| 4690 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
385.
| 4691 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4692 Itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.
4693 Padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ.