-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.4 Madhudāyakattheraapadāna
Pilindavacchavagga
Madhudāyakattheraapadāna
333.
| 4637 “Sindhuyā nadiyā tīre, |
| sukato assamo mama; |
| Tattha vācemahaṃ sisse, |
| itihāsaṃ salakkhaṇaṃ. |
334.
| 4638 Dhammakāmā vinītā te, |
| sotukāmā susāsanaṃ; |
| Chaḷaṅge pāramippattā, |
| sindhukūle vasanti te. |
335.
| 4639 Uppātagamane ceva, |
| lakkhaṇesu ca kovidā; |
| Uttamatthaṃ gavesantā, |
| vasanti vipine tadā. |
336.
| 4640 Sumedho nāma sambuddho, |
| loke uppajji tāvade; |
| Amhākaṃ anukampanto, |
| upāgacchi vināyako. |
337.
| 4641 Upāgataṃ mahāvīraṃ, |
| sumedhaṃ lokanāyakaṃ; |
| Tiṇasanthārakaṃ katvā, |
| lokajeṭṭhassadāsahaṃ. |
338.
| 4642 Vipināto madhuṃ gayha, |
| buddhaseṭṭhassadāsahaṃ; |
| Sambuddho paribhuñjitvā, |
| idaṃ vacanamabravi. |
339.
| 4643 ‘Yo taṃ adāsi madhuṃ me, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
340.
| 4644 Iminā madhudānena, |
| tiṇasanthārakena ca; |
| Tiṃsa kappasahassāni, |
| devaloke ramissati. |
341.
| 4645 Tiṃsa kappasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
342.
| 4646 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
343.
| 4647 Devalokā idhāgantvā, |
| mātukucchiṃ upāgate; |
| Madhuvassaṃ pavassittha, |
| chādayaṃ madhunā mahiṃ. |
344.
| 4648 Mayi nikkhantamattamhi, |
| kucchiyā ca suduttarā; |
| Tatrāpi madhuvassaṃ me, |
| vassate niccakālikaṃ. |
345.
| 4649 Agārā abhinikkhamma, |
| pabbajiṃ anagāriyaṃ; |
| Lābhī annassa pānassa, |
| madhudānassidaṃ phalaṃ. |
346.
| 4650 Sabbakāmasamiddhohaṃ, |
| bhavitvā devamānuse; |
| Teneva madhudānena, |
| pattomhi āsavakkhayaṃ. |
347.
| 4651 Vuṭṭhamhi deve caturaṅgule tiṇe, |
| Sampupphite dharaṇīruhe sañchanne; |
| Suññe ghare maṇḍaparukkhamūlake, |
| Vasāmi niccaṃ sukhito anāsavo. |
348.
| 4652 Majjhe mahante hīne ca, |
| bhave sabbe atikkamiṃ; |
| Ajja me āsavā khīṇā, |
| natthi dāni punabbhavo. |
349.
| 4653 Tiṃsakappasahassamhi, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| madhudānassidaṃ phalaṃ. |
350.
| 4654 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
351.
| 4655 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
352.
| 4656 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4657 Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.
4658 Madhudāyakattherassāpadānaṃ catutthaṃ.