-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.3 Sabbakittikattheraapadāna
Pilindavacchavagga
Sabbakittikattheraapadāna
304.
| 4606 “Kaṇikāraṃva jalitaṃ, |
| dīparukkhaṃva ujjalaṃ; |
| Osadhiṃva virocantaṃ, |
| vijjutaṃ gagane yathā. |
305.
| 4607 Asambhītaṃ anuttāsiṃ, |
| migarājaṃva kesariṃ; |
| Ñāṇālokaṃ pakāsentaṃ, |
| maddantaṃ titthiye gaṇe. |
306.
| 4608 Uddharantaṃ imaṃ lokaṃ, |
| chindantaṃ sabbasaṃsayaṃ; |
| Gajjantaṃ migarājaṃva, |
| addasaṃ lokanāyakaṃ. |
307.
| 4609 Jaṭājinadharo āsiṃ, |
| brahā uju patāpavā; |
| Vākacīraṃ gahetvāna, |
| pādamūle apatthariṃ. |
308.
| 4610 Kāḷānusāriyaṃ gayha, |
| anulimpiṃ tathāgataṃ; |
| Sambuddhamanulimpetvā, |
| santhaviṃ lokanāyakaṃ. |
309.
| 4611 ‘Samuddharasimaṃ lokaṃ, |
| oghatiṇṇamahāmuni; |
| Ñāṇālokena jotesi, |
| nāvaṭaṃ ñāṇamuttamaṃ. |
310.
| 4612 Dhammacakkaṃ pavattesi, |
| maddase paratitthiye; |
| Usabho jitasaṅgāmo, |
| sampakampesi medaniṃ. |
311.
| 4613 Mahāsamudde ūmiyo, |
| velantamhi pabhijjare; |
| Tatheva tava ñāṇamhi, |
| sabbadiṭṭhī pabhijjare. |
312.
| 4614 Sukhumacchikajālena, |
| saramhi sampatānite; |
| Antojālikatā pāṇā, |
| pīḷitā honti tāvade. |
313.
| 4615 Tatheva titthiyā loke, |
| puthupāsaṇḍanissitā; |
| Antoñāṇavare tuyhaṃ, |
| parivattanti mārisa. |
314.
| 4616 Patiṭṭhā vuyhataṃ oghe, |
| tvañhi nātho abandhunaṃ; |
| Bhayaṭṭitānaṃ saraṇaṃ, |
| muttitthīnaṃ parāyaṇaṃ. |
315.
| 4617 Ekavīro asadiso, |
| mettākaruṇasañcayo; |
| Asamo susamo santo, |
| vasī tādī jitañjayo. |
316.
| 4618 Dhīro vigatasammoho, |
| anejo akathaṃkathī; |
| Tusito vantadososi, |
| nimmalo saṃyato suci. |
317.
| 4619 Saṅgātigo hatamado, |
| tevijjo tibhavantago; |
| Sīmātigo dhammagaru, |
| gatattho hitavabbhuto. |
318.
| 4620 Tārako tvaṃ yathā nāvā, |
| nidhīvassāsakārako; |
| Asambhīto yathā sīho, |
| gajarājāva dappito’. |
319.
| 4621 Thometvā dasagāthāhi, |
| padumuttaraṃ mahāyasaṃ; |
| Vanditvā satthuno pāde, |
| tuṇhī aṭṭhāsahaṃ tadā. |
320.
| 4622 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha. |
321.
| 4623 ‘Yo me sīlañca ñāṇañca, |
| saddhammañcāpi vaṇṇayi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
322.
| 4624 Saṭṭhi kappasahassāni, |
| devaloke ramissati; |
| Aññe devebhibhavitvā, |
| issaraṃ kārayissati. |
323.
| 4625 So pacchā pabbajitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsane pabbajissati. |
324.
| 4626 Pabbajitvāna kāyena, |
| pāpakammaṃ vivajjiya; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
325.
| 4627 Yathāpi megho thanayaṃ, |
| tappeti mediniṃ imaṃ; |
| Tatheva tvaṃ mahāvīra, |
| dhammena tappayī mamaṃ. |
326.
| 4628 Sīlaṃ paññañca dhammañca, |
| thavitvā lokanāyakaṃ; |
| Pattomhi paramaṃ santiṃ, |
| nibbānaṃ padamaccutaṃ. |
327.
| 4629 Aho nūna sa bhagavā, |
| Ciraṃ tiṭṭheyya cakkhumā; |
| Aññātañca vijāneyyuṃ, |
| Phuseyyuṃ amataṃ padaṃ. |
328.
| 4630 Ayaṃ me pacchimā jāti, |
| bhavā sabbe samūhatā; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
329.
| 4631 Satasahassito kappe, |
| yaṃ buddhamabhithomayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
330.
| 4632 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
331.
| 4633 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
332.
| 4634 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4635 Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti.
4636 Sabbakittikattherassāpadānaṃ tatiyaṃ.