-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.4 Nimantanakathā
Pilindavacchavagga
Pilindavacchattheraapadāna
Nimantanakathā
50.
| 4347 Akkhadassebhivādetvā, |
| ānandañcāpi khattiyaṃ; |
| Tuṭṭho pamudito hutvā, |
| sambuddhamupasaṅkamiṃ. |
51.
| 4348 Upasaṅkamma sambuddhaṃ, |
| oghatiṇṇamanāsavaṃ; |
| Sirasā abhivādetvā, |
| idaṃ vacanamabraviṃ. |
52.
| 4349 ‘Vasīsatasahassehi, |
| adhivāsehi cakkhuma; |
| Hāsayanto mama cittaṃ, |
| nivesanamupehi me’. |
53.
| 4350 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama saṅkappamaññāya, |
| adhivāsesi cakkhumā. |
54.
| 4351 Adhivāsanamaññāya, |
| abhivādiya satthuno; |
| Haṭṭho udaggacittohaṃ, |
| nivesanamupāgamiṃ. |