-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.5 Dānapaṭiyādana
Pilindavacchavagga
Pilindavacchattheraapadāna
Dānapaṭiyādana
55.
| 4352 Mittāmacce samānetvā, |
| idaṃ vacanamabraviṃ; |
| ‘Sudullabho mayā laddho, |
| maṇi jotiraso yathā. |
56.
| 4353 Kena taṃ pūjayissāma, |
| appameyyo anūpamo; |
| Atulo asamo dhīro, |
| jino appaṭipuggalo. |
57.
| 4354 Tathāsamasamo ceva, |
| adutiyo narāsabho; |
| Dukkaraṃ adhikārañhi, |
| buddhānucchavikaṃ mayā. |
58.
| 4355 Nānāpupphe samānetvā, |
| karoma pupphamaṇḍapaṃ; |
| Buddhānucchavikaṃ etaṃ, |
| sabbapūjā bhavissati’. |
59.
| 4356 Uppalaṃ padumaṃ vāpi, |
| vassikaṃ adhimuttakaṃ; |
| Campakaṃ nāgapupphañca, |
| maṇḍapaṃ kārayiṃ ahaṃ. |
60.
| 4357 Satāsanasahassāni, |
| chattacchāyāya paññapiṃ; |
| Pacchimaṃ āsanaṃ mayhaṃ, |
| adhikaṃ satamagghati. |
61.
| 4358 Satāsanasahassāni, |
| chattacchāyāya paññapiṃ; |
| Paṭiyādetvā annapānaṃ, |
| kālaṃ ārocayiṃ ahaṃ. |
62.
| 4359 Ārocitamhi kālamhi, |
| padumuttaro mahāmuni; |
| Vasīsatasahassehi, |
| nivesanamupesi me. |
63.
| 4360 Dhārentaṃ uparicchattaṃ, |
| suphullapupphamaṇḍape; |
| Vasīsatasahassehi, |
| nisīdi purisuttamo. |
64.
| 4361 ‘Chattasatasahassāni, |
| satasahassamāsanaṃ; |
| Kappiyaṃ anavajjañca, |
| paṭigaṇhāhi cakkhuma’. |
65.
| 4362 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mamaṃ tāretukāmo so, |
| sampaṭicchi mahāmuni. |