-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.3 Dānokāsayācanā
Pilindavacchavagga
Pilindavacchattheraapadāna
Dānokāsayācanā
29.
| 4326 ‘Ekato jātasaṃvaddhā, |
| ubhinnaṃ ekato manaṃ; |
| Sādhāraṇā sukhadukkhe, |
| ubho ca anuvattakā. |
30.
| 4327 Atthi cetasikaṃ dukkhaṃ, |
| tavādheyyaṃ arindama; |
| Yadi sakkosi taṃ dukkhaṃ, |
| vinodeyyāsi khattiya’. |
31.
| 4328 ‘Tava dukkhaṃ mama dukkhaṃ, |
| Ubhinnaṃ ekato mano; |
| Niṭṭhitanti vijānāhi, |
| Mamādheyyaṃ sace tuvaṃ’. |
32.
| 4329 ‘Jānāhi kho mahārāja, |
| dukkhaṃ me dubbinodayaṃ; |
| Pahu samāno gajjasu, |
| ekaṃ te duccajaṃ varaṃ. |
33.
| 4330 Yāvatā vijite atthi, |
| yāvatā mama jīvitaṃ; |
| Etehi yadi te attho, |
| dassāmi avikampito. |
34.
| 4331 Gajjitaṃ kho tayā deva, |
| micchā taṃ bahu gajjitaṃ; |
| Jānissāmi tuvaṃ ajja, |
| sabbadhamme patiṭṭhitaṃ’. |
35.
| 4332 ‘Atibāḷhaṃ nipīḷesi, |
| dadamānassa me sato; |
| Kiṃ te me pīḷitenattho, |
| patthitaṃ te kathehi me’. |
36.
| 4333 ‘Icchāmahaṃ mahārāja, |
| buddhaseṭṭhaṃ anuttaraṃ; |
| Bhojayissāmi sambuddhaṃ, |
| vajjaṃ me māhu jīvitaṃ’. |
37.
| 4334 ‘Aññaṃ tehaṃ varaṃ dammi, |
| mā yācittho tathāgataṃ; |
| Adeyyo kassaci buddho, |
| maṇi jotiraso yathā’. |
38.
| 4335 ‘Nanu te gajjitaṃ deva, |
| yāva jīvitamattano; |
| Jīvitaṃ dadamānena, |
| yuttaṃ dātuṃ tathāgataṃ’. |
39.
| 4336 ‘Ṭhapanīyo mahāvīro, |
| adeyyo kassaci jino; |
| Na me paṭissuto buddho, |
| varassu amitaṃ dhanaṃ’. |
40.
| 4337 ‘Vinicchayaṃ pāpuṇāma, |
| pucchissāma vinicchaye; |
| Yathāsaṇṭhaṃ kathessanti, |
| paṭipucchāma taṃ tathā’. |
41.
| 4338 Rañño hatthe gahetvāna, |
| agamāsiṃ vinicchayaṃ; |
| Purato akkhadassānaṃ, |
| idaṃ vacanamabraviṃ. |
42.
| 4339 ‘Suṇantu me akkhadassā, |
| rājā varamadāsi me; |
| Na kiñci ṭhapayitvāna, |
| jīvitampi pavārayi. |
43.
| 4340 Tassa me varadinnassa, |
| buddhaseṭṭhaṃ variṃ ahaṃ; |
| Sudinno hoti me buddho, |
| chindatha saṃsayaṃ mama’. |
44.
| 4341 ‘Sossāma tava vacanaṃ, |
| bhūmipālassa rājino; |
| Ubhinnaṃ vacanaṃ sutvā, |
| chindissāmettha saṃsayaṃ. |
45.
| 4342 Sabbaṃ deva tayā dinnaṃ, |
| imassa sabbagāhikaṃ; |
| Na kiñci ṭhapayitvāna, |
| jīvitampi pavārayi’. |
46.
| 4343 ‘Kicchappattova hutvāna, |
| yācī varamanuttaraṃ; |
| Imaṃ sudukkhitaṃ ñatvā, |
| adāsiṃ sabbagāhikaṃ’. |
47.
| 4344 ‘Parājayo tuvaṃ deva, |
| assa deyyo tathāgato; |
| Ubhinnaṃ saṃsayo chinno, |
| yathāsaṇṭhamhi tiṭṭhatha’. |
48.
| 4345 Rājā tattheva ṭhatvāna, |
| akkhadassetadabravi; |
| ‘Sammā mayhampi deyyātha, |
| puna buddhaṃ labhāmahaṃ’. |
49.
| 4346 ‘Pūretvā tava saṅkappaṃ, |
| bhojayitvā tathāgataṃ; |
| Puna deyyāsi sambuddhaṃ, |
| ānandassa yasassino’. |