-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.2 Dānavatthusampādana
Pilindavacchavagga
Pilindavacchattheraapadāna
Dānavatthusampādana
9.
| 4306 Naḷakāre upāgamma, |
| chattaṃ kāresi tāvade; |
| Chattasatasahassāni, |
| ekato sannipātayiṃ. |
10.
| 4307 Dussasatasahassāni, |
| ekato sannipātayiṃ; |
| Pattasatasahassāni, |
| ekato sannipātayiṃ. |
11.
| 4308 Vāsiyo satthake cāpi, |
| sūciyo nakhachedane; |
| Heṭṭhāchatte ṭhapāpesiṃ, |
| kāretvā tadanucchave. |
12.
| 4309 Vidhūpane tālavaṇṭe, |
| morahatthe ca cāmare; |
| Parissāvane teladhāre, |
| kārayiṃ tadanucchave. |
13.
| 4310 Sūcighare aṃsabaddhe, |
| athopi kāyabandhane; |
| Ādhārake ca sukate, |
| kārayiṃ tadanucchave. |
14.
| 4311 Paribhogabhājane ca, |
| athopi lohathālake; |
| Bhesajje pūrayitvāna, |
| heṭṭhāchatte ṭhapesahaṃ. |
15.
| 4312 Vacaṃ usīraṃ laṭṭhimadhuṃ, |
| pipphalī maricāni ca; |
| Harītakiṃ siṅgīveraṃ, |
| sabbaṃ pūresi bhājane. |
16.
| 4313 Upāhanā pādukāyo, |
| atho udakapuñchane; |
| Kattaradaṇḍe sukate, |
| kārayiṃ tadanucchave. |
17.
| 4314 Osadhañjananāḷī ca, |
| salākā dhammakuttarā; |
| Kuñcikā pañcavaṇṇehi, |
| sibbite kuñcikāghare. |
18.
| 4315 Āyoge dhūmanette ca, |
| athopi dīpadhārake; |
| Tumbake ca karaṇḍe ca, |
| kārayiṃ tadanucchave. |
19.
| 4316 Saṇḍāse pipphale ceva, |
| athopi malahārake; |
| Bhesajjathavike ceva, |
| kārayiṃ tadanucchave. |
20.
| 4317 Āsandiyo pīṭhake ca, |
| pallaṅke caturomaye; |
| Tadanucchave kārayitvā, |
| heṭṭhāchatte ṭhapesahaṃ. |
21.
| 4318 Uṇṇābhisī tūlabhisī, |
| athopi pīṭhikābhisī; |
| Bimbohane ca sukate, |
| kārayiṃ tadanucchave. |
22.
| 4319 Kuruvinde madhusitthe, |
| telaṃ hatthappatāpakaṃ; |
| Sipāṭiphalake sucī, |
| mañcaṃ attharaṇena ca. |
23.
| 4320 Senāsane pādapuñche, |
| sayanāsanadaṇḍake; |
| Dantapoṇe ca āṭalī, |
| sīsālepanagandhake. |
24.
| 4321 Araṇī phalapīṭhe ca, |
| pattapidhānathālake; |
| Udakassa kaṭacchū ca, |
| cuṇṇakaṃ rajanambaṇaṃ. |
25.
| 4322 Sammajjanaṃ udapattaṃ, |
| tathā vassikasāṭikaṃ; |
| Nisīdanaṃ kaṇḍucchādi, |
| atha antaravāsakaṃ. |
26.
| 4323 Uttarāsaṅgasaṅghāṭī, |
| natthukaṃ mukhasodhanaṃ; |
| Biḷaṅgaloṇaṃ pahūtañca, |
| madhuñca dadhipānakaṃ. |
27.
| 4324 Dhūpaṃ sitthaṃ pilotiñca, |
| mukhapuñchanasuttakaṃ; |
| Dātabbaṃ nāma yaṃ atthi, |
| yañca kappati satthuno. |
28.
| 4325 Sabbametaṃ samānetvā, |
| ānandaṃ upasaṅkamiṃ; |
| Upasaṅkamma rājānaṃ, |
| janetāraṃ mahesino; |
| Sirasā abhivādetvā, |
| idaṃ vacanamabraviṃ. |