-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.1 Cintanākāra
Pilindavacchavagga
Pilindavacchattheraapadāna
Cintanākāra
3.
| 4300 ‘Bahū medhigatā bhogā, |
| phītaṃ antepuraṃ mama; |
| Rājāpi sannimantesi, |
| ānando pathavissaro. |
4.
| 4301 Ayañca buddho uppanno, |
| adhiccuppattiko muni; |
| Saṃvijjanti ca me bhogā, |
| dānaṃ dassāmi satthuno. |
5.
| 4302 Padumena rājaputtena, |
| dinnaṃ dānavaraṃ jine; |
| Hatthināge ca pallaṅke, |
| apassenañcanappakaṃ. |
6.
| 4303 Ahampi dānaṃ dassāmi, |
| saṃghe gaṇavaruttame; |
| Adinnapubbamaññesaṃ, |
| bhavissaṃ ādikammiko. |
7.
| 4304 Cintetvāhaṃ bahuvidhaṃ, |
| yāge yassa sukhaṃphalaṃ; |
| Parikkhāradānamaddakkhiṃ, |
| mama saṅkappapūraṇaṃ. |
8.
| 4305 Parikkhārāni dassāmi, |
| saṃghe gaṇavaruttame; |
| Adinnapubbamaññesaṃ, |
| bhavissaṃ ādikammiko’. |