-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.9 Dhammacakkikattheraapadāna
Kuṇḍadhānavagga
Dhammacakkikattheraapadāna
102.
| 1190 “Siddhatthassa bhagavato, |
| sīhāsanassa sammukhā; |
| Dhammacakkaṃ me ṭhapitaṃ, |
| sukataṃ viññuvaṇṇitaṃ. |
103.
| 1191 Cāruvaṇṇova sobhāmi, |
| sayoggabalavāhano; |
| Parivārenti maṃ niccaṃ, |
| anuyantā bahujjanā. |
104.
| 1192 Saṭṭhitūriyasahassehi, |
| paricāremahaṃ sadā; |
| Parivārena sobhāmi, |
| puññakammassidaṃ phalaṃ. |
105.
| 1193 Catunnavutito kappe, |
| yaṃ cakkaṃ ṭhapayiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| dhammacakkassidaṃ phalaṃ. |
106.
| 1194 Ito ekādase kappe, |
| aṭṭhāsiṃsu janādhipā; |
| Sahassarājanāmena, |
| cakkavattī mahabbalā. |
107.
| 1195 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1196 Itthaṃ sudaṃ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.
1197 Dhammacakkikattherassāpadānaṃ navamaṃ.