-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.10 Kapparukkhiyattheraapadāna
Kuṇḍadhānavagga
Kapparukkhiyattheraapadāna
108.
| 1198 “Siddhatthassa bhagavato, |
| thūpaseṭṭhassa sammukhā; |
| Vicittadusse lagetvā, |
| kapparukkhaṃ ṭhapesahaṃ. |
109.
| 1199 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sobhayanto mama dvāraṃ, |
| kapparukkho patiṭṭhati. |
110.
| 1200 Ahañca parisā ceva, |
| ye keci mama vassitā; |
| Tamhā dussaṃ gahetvāna, |
| nivāsema mayaṃ sadā. |
111.
| 1201 Catunnavutito kappe, |
| yaṃ rukkhaṃ ṭhapayiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| kapparukkhassidaṃ phalaṃ. |
112.
| 1202 Ito ca sattame kappe, |
| suceḷā aṭṭha khattiyā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
113.
| 1203 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1103) |
1204 Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.
1205 Kapparukkhiyattherassāpadānaṃ dasamaṃ.
1206 Kuṇḍadhānavaggo catuttho.
1207 Tassuddānaṃ
| 1208 Kuṇḍasāgatakaccānā, |
| udāyī mogharājako; |
| Adhimutto lasuṇado, |
| āyāgī dhammacakkiko; |
| Kapparukkhī ca dasamo, |
| gāthā dvayadasasataṃ. |