-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.8 Āyāgadāyakattheraapadāna
Kuṇḍadhānavagga
Āyāgadāyakattheraapadāna
94.
| 1180 “Nibbute lokanāthamhi, |
| sikhimhi vadataṃ vare; |
| Haṭṭho haṭṭhena cittena, |
| avandiṃ thūpamuttamaṃ. |
95.
| 1181 Vaḍḍhakīhi kathāpetvā, |
| mūlaṃ datvānahaṃ tadā; |
| Haṭṭho haṭṭhena cittena, |
| āyāgaṃ kārapesahaṃ. |
96.
| 1182 Aṭṭha kappāni devesu, |
| abbokiṇṇaṃ vasiṃ ahaṃ; |
| Avasesesu kappesu, |
| vokiṇṇaṃ saṃsariṃ ahaṃ. |
97.
| 1183 Kāye visaṃ na kamati, |
| satthāni na ca hanti me; |
| Udakehaṃ na miyyāmi, |
| āyāgassa idaṃ phalaṃ. |
98.
| 1184 Yadicchāmi ahaṃ vassaṃ, |
| mahāmegho pavassati; |
| Devāpi me vasaṃ enti, |
| puññakammassidaṃ phalaṃ. |
99.
| 1185 Sattaratanasampanno, |
| tiṃsakkhattuṃ ahosahaṃ; |
| Na maṃ kecāvajānanti, |
| puññakammassidaṃ phalaṃ. |
100.
| 1186 Ekattiṃse ito kappe, |
| āyāgaṃ yamakārayiṃ; |
| Duggatiṃ nābhijānāmi, |
| āyāgassa idaṃ phalaṃ. |
101.
| 1187 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1188 Itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.
1189 Āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ.