-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.7 Lasuṇadāyakattheraapadāna
Kuṇḍadhānavagga
Lasuṇadāyakattheraapadāna
89.
| 1173 “Himavantassāvidūre, |
| tāpaso āsahaṃ tadā; |
| Lasuṇaṃ upajīvāmi, |
| lasuṇaṃ mayhabhojanaṃ. |
90.
| 1174 Khāriyo pūrayitvāna, |
| saṃghārāmamagacchahaṃ; |
| Haṭṭho haṭṭhena cittena, |
| saṃghassa lasuṇaṃ adaṃ. |
91.
| 1175 Vipassissa naraggassa, |
| sāsane niratassahaṃ; |
| Saṃghassa lasuṇaṃ datvā, |
| kappaṃ saggamhi modahaṃ. |
92.
| 1176 Ekanavutito kappe, |
| lasuṇaṃ yamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| lasuṇassa idaṃ phalaṃ. |
93.
| 1177 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1178 Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti.
1179 Lasuṇadāyakattherassāpadānaṃ sattamaṃ.