-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.6 Adhimuttattheraapadāna
Kuṇḍadhānavagga
Adhimuttattheraapadāna
84.
| 1166 “Nibbute lokanāthamhi, |
| atthadassīnaruttame; |
| Upaṭṭhahiṃ bhikkhusaṃghaṃ, |
| vippasannena cetasā. |
85.
| 1167 Nimantetvā bhikkhusaṃghaṃ, |
| Ujubhūtaṃ samāhitaṃ; |
| Ucchunā maṇḍapaṃ katvā, |
| Bhojesiṃ saṃghamuttamaṃ. |
86.
| 1168 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbe satte abhibhomi, |
| puññakammassidaṃ phalaṃ. |
87.
| 1169 Aṭṭhārase kappasate, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ucchudānassidaṃ phalaṃ. |
88.
| 1170 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1171 Itthaṃ sudaṃ āyasmā adhimutto thero imā gāthāyo abhāsitthāti.
1172 Adhimuttattherassāpadānaṃ chaṭṭhaṃ.