-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5 Mogharājattheraapadāna
Kuṇḍadhānavagga
Mogharājattheraapadāna
64.
| 1144 “Atthadassī tu bhagavā, |
| sayambhū aparājito; |
| Bhikkhusaṃghaparibyūḷho, |
| rathiyaṃ paṭipajjatha. |
65.
| 1145 Sissehi samparivuto, |
| gharamhā abhinikkhamiṃ; |
| Nikkhamitvānahaṃ tattha, |
| addasaṃ lokanāyakaṃ. |
66.
| 1146 Abhivādiya sambuddhaṃ, |
| sire katvāna añjaliṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| santhaviṃ lokanāyakaṃ. |
67.
| 1147 Yāvatā rūpino sattā, |
| arūpī vā asaññino; |
| Sabbe te tava ñāṇamhi, |
| anto honti samogadhā. |
68.
| 1148 Sukhumacchikajālena, |
| udakaṃ yo parikkhipe; |
| Ye keci udake pāṇā, |
| antojāle bhavanti te. |
69.
| 1149 Yesañca cetanā atthi, |
| rūpino ca arūpino; |
| Sabbe te tava ñāṇamhi, |
| anto honti samogadhā. |
70.
| 1150 Samuddharasimaṃ lokaṃ, |
| andhakārasamākulaṃ; |
| Tava dhammaṃ suṇitvāna, |
| kaṅkhāsotaṃ taranti te. |
71.
| 1151 Avijjānivute loke, |
| andhakārena otthaṭe; |
| Tava ñāṇamhi jotante, |
| andhakārā padhaṃsitā. |
72.
| 1152 Tuvaṃ cakkhūsi sabbesaṃ, |
| mahātamapanūdano; |
| Tava dhammaṃ suṇitvāna, |
| nibbāyati bahujjano. |
73.
| 1153 Puṭakaṃ pūrayitvāna, |
| madhukhuddamaneḷakaṃ; |
| Ubho hatthehi paggayha, |
| upanesiṃ mahesino. |
74.
| 1154 Paṭiggaṇhi mahāvīro, |
| sahatthena mahā isi; |
| Bhuñjitvā tañca sabbaññū, |
| vehāsaṃ nabhamuggami. |
75.
| 1155 Antalikkhe ṭhito satthā, |
| atthadassī narāsabho; |
| Mama cittaṃ pasādento, |
| imā gāthā abhāsatha. |
76.
| 1156 ‘Yenidaṃ thavitaṃ ñāṇaṃ, |
| buddhaseṭṭho ca thomito; |
| Tena cittappasādena, |
| duggatiṃ so na gacchati. |
77.
| 1157 Catuddasañcakkhattuṃ so, |
| devarajjaṃ karissati; |
| Pathabyā rajjaṃ aṭṭhasataṃ, |
| vasudhaṃ āvasissati. |
78.
| 1158 Pañceva satakkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ asaṅkheyyaṃ, |
| mahiyā kārayissati. |
79.
| 1159 Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Gotamassa bhagavato, |
| sāsane pabbajissati. |
80.
| 1160 Gambhīraṃ nipuṇaṃ atthaṃ, |
| ñāṇena vicinissati; |
| Mogharājāti nāmena, |
| hessati satthu sāvako. |
81.
| 1161 Tīhi vijjāhi sampannaṃ, |
| katakiccamanāsavaṃ; |
| Gotamo satthavāhaggo, |
| etadagge ṭhapessati’. |
82.
| 1162 Hitvā mānusakaṃ yogaṃ, |
| chetvāna bhavabandhanaṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
83.
| 1163 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1164 Itthaṃ sudaṃ āyasmā mogharājo thero imā gāthāyo abhāsitthāti.
1165 Mogharājattherassāpadānaṃ pañcamaṃ.