-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4 Kāḷudāyittheraapadāna
Kuṇḍadhānavagga
Kāḷudāyittheraapadāna
48.
| 1126 “Padumuttarabuddhassa, |
| lokajeṭṭhassa tādino; |
| Addhānaṃ paṭipannassa, |
| carato cārikaṃ tadā. |
49.
| 1127 Suphullaṃ padumaṃ gayha, |
| uppalaṃ mallikañcahaṃ; |
| Paramannaṃ gahetvāna, |
| adāsiṃ satthuno ahaṃ. |
50.
| 1128 Paribhuñji mahāvīro, |
| paramannaṃ subhojanaṃ; |
| Tañca pupphaṃ gahetvāna, |
| janassa sampadassayi. |
51.
| 1129 Iṭṭhaṃ kantaṃ piyaṃ loke, |
| jalajaṃ pupphamuttamaṃ; |
| Sudukkaraṃ kataṃ tena, |
| yo me pupphaṃ adāsidaṃ. |
52.
| 1130 Yo pupphamabhiropesi, |
| paramannañcadāsi me; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
53.
| 1131 ‘Dasa aṭṭha cakkhattuṃ so, |
| devarajjaṃ karissati; |
| Uppalaṃ padumañcāpi, |
| mallikañca taduttari. |
54.
| 1132 Assa puññavipākena, |
| dibbagandhasamāyutaṃ; |
| Ākāse chadanaṃ katvā, |
| dhārayissati tāvade. |
55.
| 1133 Pañcavīsatikkhattuñca, |
| cakkavattī bhavissati; |
| Pathabyā rajjaṃ pañcasataṃ, |
| vasudhaṃ āvasissati. |
56.
| 1134 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
57.
| 1135 Sakakammābhiraddho so, |
| sukkamūlena codito; |
| Sakyānaṃ nandijanano, |
| ñātibandhu bhavissati. |
58.
| 1136 So pacchā pabbajitvāna, |
| sukkamūlena codito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
59.
| 1137 Paṭisambhidamanuppattaṃ, |
| katakiccamanāsavaṃ; |
| Gotamo lokabandhu taṃ, |
| etadagge ṭhapessati. |
60.
| 1138 Padhānapahitatto so, |
| upasanto nirūpadhi; |
| Udāyī nāma nāmena, |
| hessati satthu sāvako’. |
61.
| 1139 Rāgo doso ca moho ca, |
| māno makkho ca dhaṃsito; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
62.
| 1140 Tosayiñcāpi sambuddhaṃ, |
| ātāpī nipako ahaṃ; |
| Pasādito ca sambuddho, |
| etadagge ṭhapesi maṃ. |
63.
| 1141 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1142 Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.
1143 Kāḷudāyittherassāpadānaṃ catutthaṃ.