-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3 Mahākaccānattheraapadāna
Kuṇḍadhānavagga
Mahākaccānattheraapadāna
31.
| 1107 “Padumuttaranāthassa, |
| padumaṃ nāma cetiyaṃ; |
| Silāsanaṃ kārayitvā, |
| suvaṇṇenābhilepayiṃ. |
32.
| 1108 Ratanāmayachattañca, |
| paggayha vāḷabījaniṃ; |
| Buddhassa abhiropesiṃ, |
| lokabandhussa tādino. |
33.
| 1109 Yāvatā devatā bhummā, |
| sabbe sannipatuṃ tadā; |
| Ratanāmayachattānaṃ, |
| vipākaṃ kathayissati. |
34.
| 1110 Tañca sabbaṃ suṇissāma, |
| kathayantassa satthuno; |
| Bhiyyo hāsaṃ janeyyāma, |
| sammāsambuddhasāsane. |
35.
| 1111 Hemāsane nisīditvā, |
| sayambhū aggapuggalo; |
| Bhikkhusaṃghaparibyūḷho, |
| imā gāthā abhāsatha. |
36.
| 1112 ‘Yenidaṃ āsanaṃ dinnaṃ, |
| sovaṇṇaṃ ratanāmayaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
37.
| 1113 Tiṃsa kappāni devindo, |
| devarajjaṃ karissati; |
| Samantā yojanasataṃ, |
| ābhāyābhibhavissati. |
38.
| 1114 Manussalokamāgantvā, |
| cakkavattī bhavissati; |
| Pabhassaroti nāmena, |
| uggatejo bhavissati. |
39.
| 1115 Divā vā yadi vā rattiṃ, |
| sataraṃsīva uggato; |
| Samantā aṭṭharatanaṃ, |
| ujjotissati khattiyo. |
40.
| 1116 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
41.
| 1117 Tusitā hi cavitvāna, |
| sukkamūlena codito; |
| Kaccāno nāma nāmena, |
| brahmabandhu bhavissati. |
42.
| 1118 So pacchā pabbajitvāna, |
| arahā hessatināsavo; |
| Gotamo lokapajjoto, |
| aggaṭṭhāne ṭhapessati. |
43.
| 1119 Saṃkhittapucchitaṃ pañhaṃ, |
| Vitthārena kathessati; |
| Kathayanto ca taṃ pañhaṃ, |
| Ajjhāsayaṃ pūrayissati’. |
44.
| 1120 Aḍḍhe kule abhijāto, |
| brāhmaṇo mantapāragū; |
| Ohāya dhanadhaññāni, |
| pabbajiṃ anagāriyaṃ. |
45.
| 1121 Saṃkhittenapi pucchante, |
| vitthārena kathemahaṃ; |
| Ajjhāsayaṃ tesaṃ pūremi, |
| tosemi dvipaduttamaṃ. |
46.
| 1122 Tosito me mahāvīro, |
| sayambhū aggapuggalo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
47.
| 1123 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1124 Itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.
1125 Mahākaccānattherassāpadānaṃ tatiyaṃ.