-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2 Sāgatattheraapadāna
Kuṇḍadhānavagga
Sāgatattheraapadāna
17.
| 1091 “Sobhito nāma nāmena, |
| ahosiṃ brāhmaṇo tadā; |
| Purakkhato sasissehi, |
| ārāmaṃ agamāsahaṃ. |
18.
| 1092 Bhagavā tamhi samaye, |
| bhikkhusaṃghapurakkhato; |
| Ārāmadvārā nikkhamma, |
| aṭṭhāsi purisuttamo. |
19.
| 1093 Tamaddasāsiṃ sambuddhaṃ, |
| dantaṃ dantapurakkhataṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| santhaviṃ lokanāyakaṃ. |
20.
| 1094 Ye keci pādapā sabbe, |
| mahiyā te virūhare; |
| Buddhimanto tathā sattā, |
| ruhanti jinasāsane. |
21.
| 1095 Satthavāhosi sappañño, |
| mahesi bahuke jane; |
| Vipathā uddharitvāna, |
| pathaṃ ācikkhase tuvaṃ. |
22.
| 1096 Danto dantaparikiṇṇo, |
| jhāyī jhānaratehi ca; |
| Ātāpī pahitattehi, |
| upasantehi tādibhi. |
23.
| 1097 Alaṅkato parisāhi, |
| puññañāṇehi sobhati; |
| Pabhā niddhāvate tuyhaṃ, |
| sūriyodayane yathā. |
24.
| 1098 Pasannacittaṃ disvāna, |
| mahesī padumuttaro; |
| Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha. |
25.
| 1099 ‘Yo so hāsaṃ janetvāna, |
| mamaṃ kittesi brāhmaṇo; |
| Kappānaṃ satasahassaṃ, |
| devaloke ramissati. |
26.
| 1100 Tusitā hi cavitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsane pabbajissati. |
27.
| 1101 Tena kammena sukatena, |
| arahattaṃ labhissati; |
| Sāgato nāma nāmena, |
| hessati satthu sāvako’. |
28.
| 1102 Pabbajitvāna kāyena, |
| pāpakammaṃ vivajjayiṃ; |
| Vacīduccaritaṃ hitvā, |
| ājīvaṃ parisodhayiṃ. |
29.
| 1103 Evaṃ viharamānohaṃ, |
| tejodhātūsu kovido; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
30.
| 1104 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1105 Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti.
1106 Sāgatattherassāpadānaṃ dutiyaṃ.