-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1 Kuṇḍadhānattheraapadāna
Kuṇḍadhānavagga
Kuṇḍadhānattheraapadāna
1.
| 1073 “Sattāhaṃ paṭisallīnaṃ, |
| sayambhuṃ aggapuggalaṃ; |
| Pasannacitto sumano, |
| buddhaseṭṭhaṃ upaṭṭhahiṃ. |
2.
| 1074 Vuṭṭhitaṃ kālamaññāya, |
| padumuttaraṃ mahāmuniṃ; |
| Mahantiṃ kadalīkaṇṇiṃ, |
| gahetvā upagacchahaṃ. |
3.
| 1075 Paṭiggahetvā bhagavā, |
| sabbaññū lokanāyako; |
| Mama cittaṃ pasādento, |
| paribhuñji mahāmuni. |
4.
| 1076 Paribhuñjitvā sambuddho, |
| satthavāho anuttaro; |
| Sakāsane nisīditvā, |
| imā gāthā abhāsatha. |
5.
| 1077 ‘Ye ca santi samitāro, |
| yakkhā imamhi pabbate; |
| Araññe bhūtabhabyāni, |
| suṇantu vacanaṃ mama. |
6.
| 1078 Yo so buddhaṃ upaṭṭhāsi, |
| migarājaṃva kesariṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
7.
| 1079 Ekādasañcakkhattuṃ so, |
| devarājā bhavissati; |
| Catutiṃsatikkhattuñca, |
| cakkavattī bhavissati. |
8.
| 1080 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
9.
| 1081 Akkositvāna samaṇe, |
| sīlavante anāsave; |
| Pāpakammavipākena, |
| nāmadheyyaṃ labhissati. |
10.
| 1082 Tassa dhamme sudāyādo, |
| oraso dhammanimmito; |
| Kuṇḍadhānoti nāmena, |
| sāvako so bhavissati’. |
11.
| 1083 Pavivekamanuyutto, |
| jhāyī jhānarato ahaṃ; |
| Tosayitvāna satthāraṃ, |
| viharāmi anāsavo. |
12.
| 1084 Sāvakehi parivuto, |
| bhikkhusaṃghapurakkhato; |
| Bhikkhusaṃghe nisīditvā, |
| salākaṃ gāhayī jino. |
13.
| 1085 Ekaṃsaṃ cīvaraṃ katvā, |
| vanditvā lokanāyakaṃ; |
| Vadataṃ varassa purato, |
| paṭhamaṃ aggahesahaṃ. |
14.
| 1086 Tena kammena bhagavā, |
| dasasahassikampako; |
| Bhikkhusaṃghe nisīditvā, |
| aggaṭṭhāne ṭhapesi maṃ. |
15.
| 1087 Vīriyaṃ me dhuradhorayhaṃ, |
| yogakkhemādhivāhanaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
16.
| 1088 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1089 Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.
1090 Kuṇḍadhānattherassāpadānaṃ paṭhamaṃ.