-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.5 Aṅkolapupphiyattheraapadāna
Mandāravapupphiyavagga
Aṅkolapupphiyattheraapadāna
16.
| 4056 “Padumo nāma sambuddho, |
| cittakūṭe vasī tadā; |
| Disvāna taṃ ahaṃ buddhaṃ, |
| sayambhuṃ aparājitaṃ. |
17.
| 4057 Aṅkolaṃ pupphitaṃ disvā, |
| ocinitvānahaṃ tadā; |
| Upagantvāna sambuddhaṃ, |
| pūjayiṃ padumaṃ jinaṃ. |
18.
| 4058 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
19.
| 4059 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4060 Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.
4061 Aṅkolapupphiyattherassāpadānaṃ pañcamaṃ.