-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.4 Kesarapupphiyattheraapadāna
Mandāravapupphiyavagga
Kesarapupphiyattheraapadāna
12.
| 4050 “Vijjādharo tadā āsiṃ, |
| himavantamhi pabbate; |
| Addasaṃ virajaṃ buddhaṃ, |
| caṅkamantaṃ mahāyasaṃ. |
13.
| 4051 Tīṇi kesarapupphāni, |
| sīse katvānahaṃ tadā; |
| Upasaṅkamma sambuddhaṃ, |
| vessabhuṃ abhipūjayiṃ. |
14.
| 4052 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
15.
| 4053 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4054 Itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo abhāsitthāti.
4055 Kesarapupphiyattherassāpadānaṃ catutthaṃ.