-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.6 Kadambapupphiyattheraapadāna
Mandāravapupphiyavagga
Kadambapupphiyattheraapadāna
20.
| 4062 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Kañcanagghiyasaṅkāsaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
21.
| 4063 Nisajja pāsādavare, |
| addasaṃ lokanāyakaṃ; |
| Kadambapupphaṃ paggayha, |
| vipassiṃ abhipūjayiṃ. |
22.
| 4064 Ekanavutito kappe, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 4065 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4066 Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.
4067 Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.