-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.7 Supuṭakapūjakattheraapadāna
Saddasaññakavagga
Supuṭakapūjakattheraapadāna
26.
| 4007 “Divāvihārā nikkhanto, |
| vipassī lokanāyako; |
| Bhikkhāya vicaranto so, |
| mama santikupāgami. |
27.
| 4008 Tato patīto sumano, |
| buddhaseṭṭhassa tādino; |
| Loṇasupuṭakaṃ datvā, |
| kappaṃ saggamhi modahaṃ. |
28.
| 4009 Ekanavutito kappe, |
| yaṃ puṭakamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| puṭakassa idaṃ phalaṃ. |
29.
| 4010 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4011 Itthaṃ sudaṃ āyasmā supuṭakapūjako thero imā gāthāyo abhāsitthāti.
4012 Supuṭakapūjakattherassāpadānaṃ sattamaṃ.