-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.8 Mañcadāyakattheraapadāna
Saddasaññakavagga
Mañcadāyakattheraapadāna
30.
| 4013 “Vipassino bhagavato, |
| lokajeṭṭhassa tādino; |
| Ekaṃ mañcaṃ mayā dinnaṃ, |
| pasannena sapāṇinā. |
31.
| 4014 Hatthiyānaṃ assayānaṃ, |
| dibbayānaṃ samajjhagaṃ; |
| Tena mañcakadānena, |
| pattomhi āsavakkhayaṃ. |
32.
| 4015 Ekanavutito kappe, |
| yaṃ mañcamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| mañcadānassidaṃ phalaṃ. |
33.
| 4016 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4017 Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
4018 Mañcadāyakattherassāpadānaṃ aṭṭhamaṃ.