-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.3 Kiṃsukapūjakattheraapadāna
Saddasaññakavagga
Kiṃsukapūjakattheraapadāna
11.
| 3984 “Kiṃsukaṃ pupphitaṃ disvā, |
| paggahetvāna añjaliṃ; |
| Buddhaṃ saritvā siddhatthaṃ, |
| ākāse abhipūjayiṃ. |
12.
| 3985 Catunnavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
13.
| 3986 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3987 Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo abhāsitthāti.
3988 Kiṃsukapūjakattherassāpadānaṃ tatiyaṃ.