-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.4 Sakosakakoraṇḍadāyakattheraapadāna
Saddasaññakavagga
Sakosakakoraṇḍadāyakattheraapadāna
14.
| 3989 “Akkantañca padaṃ disvā, |
| sikhino lokabandhuno; |
| Ekaṃsaṃ ajinaṃ katvā, |
| padaseṭṭhaṃ avandahaṃ. |
15.
| 3990 Koraṇḍaṃ pupphitaṃ disvā, |
| pādapaṃ dharaṇīruhaṃ; |
| Sakosakaṃ gahetvāna, |
| padacakkaṃ apūjayiṃ. |
16.
| 3991 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| padapūjāyidaṃ phalaṃ. |
17.
| 3992 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3993 Itthaṃ sudaṃ āyasmā sakosakakoraṇḍadāyako thero imā gāthāyo abhāsitthāti.
3994 Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.