-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.2 Yavakalāpiyattheraapadāna
Saddasaññakavagga
Yavakalāpiyattheraapadāna
6.
| 3977 “Nagare aruṇavatiyā, |
| āsiṃ yavasiko tadā; |
| Panthe disvāna sambuddhaṃ, |
| yavakalāpaṃ santhariṃ. |
7.
| 3978 Anukampako kāruṇiko, |
| sikhī lokagganāyako; |
| Mama saṅkappamaññāya, |
| nisīdi yavasanthare. |
8.
| 3979 Disvā nisinnaṃ vimalaṃ, |
| mahājhāyiṃ vināyakaṃ; |
| Pāmojjaṃ janayitvāna, |
| tattha kālaṅkato ahaṃ. |
9.
| 3980 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| yavatthare idaṃ phalaṃ. |
10.
| 3981 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3982 Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.
3983 Yavakalāpiyattherassāpadānaṃ dutiyaṃ.