-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.7 Padumapūjakattheraapadāna
Ekapadumiyavagga
Padumapūjakattheraapadāna
44.
| 3936 “Himavantassāvidūre, |
| romaso nāma pabbato; |
| Buddhopi sambhavo nāma, |
| abbhokāse vasī tadā. |
45.
| 3937 Bhavanā nikkhamitvāna, |
| padumaṃ dhārayiṃ ahaṃ; |
| Ekāhaṃ dhārayitvāna, |
| puna bhavanupāgamiṃ. |
46.
| 3938 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
47.
| 3939 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3940 Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.
3941
Padumapūjakattherassāpadānaṃ sattamaṃ.
Terasamaṃ bhāṇavāraṃ.