-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.6 Campakapupphiyattheraapadāna
Ekapadumiyavagga
Campakapupphiyattheraapadāna
39.
| 3929 “Himavantassāvidūre, |
| jāpalo nāma pabbato; |
| Buddho sudassano nāma, |
| vihāsi pabbatantare. |
40.
| 3930 Pupphaṃ hemavantaṃ gayha, |
| Gacchaṃ vehāyasenahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| Oghatiṇṇamanāsavaṃ. |
41.
| 3931 Satta campakapupphāni, |
| sīse katvānahaṃ tadā; |
| Buddhassa abhiropesiṃ, |
| sayambhussa mahesino. |
42.
| 3932 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
43.
| 3933 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3934 Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.
3935 Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.