-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.5 Naḷāgārikattheraapadāna
Ekapadumiyavagga
Naḷāgārikattheraapadāna
31.
| 3919 “Himavantassāvidūre, |
| hārito nāma pabbato; |
| Sayambhū nārado nāma, |
| rukkhamūle vasī tadā. |
32.
| 3920 Naḷāgāraṃ karitvāna, |
| tiṇena chādayiṃ ahaṃ; |
| Caṅkamaṃ sodhayitvāna, |
| sayambhussa adāsahaṃ. |
33.
| 3921 Catuddasasu kappesu, |
| devaloke ramiṃ ahaṃ; |
| Catusattatikkhattuñca, |
| devarajjaṃ akārayiṃ. |
34.
| 3922 Catusattatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
35.
| 3923 Ubbiddhaṃ bhavanaṃ mayhaṃ, |
| Indalaṭṭhīva uggataṃ; |
| Sahassathambhaṃ atulaṃ, |
| Vimānaṃ sapabhassaraṃ. |
36.
| 3924 Dve sampattī anubhotvā, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsane pabbajiṃ ahaṃ. |
37.
| 3925 Padhānapahitattomhi, |
| upasanto nirūpadhi; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
38.
| 3926 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3927 Itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.
3928 Naḷāgārikattherassāpadānaṃ pañcamaṃ.