-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.4 Tikiṅkaṇipūjakattheraapadāna
Ekapadumiyavagga
Tikiṅkaṇipūjakattheraapadāna
27.
| 3913 “Himavantassāvidūre, |
| bhūtagaṇo nāma pabbato; |
| Tatthaddasaṃ paṃsukūlaṃ, |
| dumaggamhi vilaggitaṃ. |
28.
| 3914 Tīṇi kiṅkaṇipupphāni, |
| ocinitvānahaṃ tadā; |
| Haṭṭho haṭṭhena cittena, |
| paṃsukūlaṃ apūjayiṃ. |
29.
| 3915 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| tiṇṇaṃ pupphānidaṃ phalaṃ. |
30.
| 3916 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3917 Itthaṃ sudaṃ āyasmā tikiṅkaṇipūjako thero imā gāthāyo abhāsitthāti.
3918 Tikiṅkaṇipūjakattherassāpadānaṃ catutthaṃ.