-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.3 Dhajadāyakattheraapadāna
Ekapadumiyavagga
Dhajadāyakattheraapadāna
20.
| 3904 “Tisso nāma ahu satthā, |
| lokajeṭṭho narāsabho; |
| Tayopadhikkhaye disvā, |
| dhajaṃ āropitaṃ mayā. |
21.
| 3905 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
22.
| 3906 Satānaṃ tīṇikkhattuñca, |
| devarajjaṃ akārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
23.
| 3907 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Anubhomi sakaṃ kammaṃ, |
| pubbe sukatamattano. |
24.
| 3908 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhajadānassidaṃ phalaṃ. |
25.
| 3909 Icchamāno cahaṃ ajja, |
| sakānanaṃ sapabbataṃ; |
| Khomadussena chādeyyaṃ, |
| tadā mayhaṃ kate phalaṃ. |
26.
| 3910 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3911 Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.
3912 Dhajadāyakattherassāpadānaṃ tatiyaṃ.