-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.2 Tīṇuppalamāliyattheraapadāna
Ekapadumiyavagga
Tīṇuppalamāliyattheraapadāna
11.
| 3893 “Candabhāgānadītīre, |
| ahosiṃ vānaro tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| nisinnaṃ pabbatantare. |
12.
| 3894 Obhāsentaṃ disā sabbā, |
| sālarājaṃva phullitaṃ; |
| Lakkhaṇabyañjanūpetaṃ, |
| disvā attamano ahuṃ. |
13.
| 3895 Udaggacitto sumano, |
| pītiyā haṭṭhamānaso; |
| Tīṇi uppalapupphāni, |
| matthake abhiropayiṃ. |
14.
| 3896 Pupphāni abhiropetvā, |
| vipassissa mahesino; |
| Sagāravo bhavitvāna, |
| pakkāmiṃ uttarāmukho. |
15.
| 3897 Gacchanto paṭikuṭiko, |
| vippasannena cetasā; |
| Selantare patitvāna, |
| pāpuṇiṃ jīvitakkhayaṃ. |
16.
| 3898 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
17.
| 3899 Satānaṃ tīṇikkhattuñca, |
| devarajjaṃ akārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
18.
| 3900 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
19.
| 3901 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3902 Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.
3903 Tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ.