-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.1 Ekapadumiyattheraapadāna
Ekapadumiyavagga
Ekapadumiyattheraapadāna
1.
| 3881 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Bhavābhave vibhāvento, |
| tāresi janataṃ bahuṃ. |
2.
| 3882 Haṃsarājā tadā homi, |
| dijānaṃ pavaro ahaṃ; |
| Jātassaraṃ samogayha, |
| kīḷāmi haṃsakīḷitaṃ. |
3.
| 3883 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Jātassarassa upari, |
| āgacchi tāvade jino. |
4.
| 3884 Disvānahaṃ devadevaṃ, |
| sayambhuṃ lokanāyakaṃ; |
| Vaṇṭe chetvāna padumaṃ, |
| satapattaṃ manoramaṃ. |
5.
| 3885 Mukhatuṇḍena paggayha, |
| pasanno lokanāyake; |
| Ukkhipitvāna gagane, |
| buddhaseṭṭhaṃ apūjayiṃ. |
6.
| 3886 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Antalikkhe ṭhito satthā, |
| akā me anumodanaṃ. |
7.
| 3887 ‘Iminā ekapadumena, |
| cetanāpaṇidhīhi ca; |
| Kappānaṃ satasahassaṃ, |
| vinipātaṃ na gacchasi’. |
8.
| 3888 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Mama kammaṃ pakittetvā, |
| agamā yena patthitaṃ. |
9.
| 3889 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
10.
| 3890 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3891 Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.
3892 Ekapadumiyattherassāpadānaṃ paṭhamaṃ.