-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.8 Tiṇamuṭṭhidāyakattheraapadāna
Ekapadumiyavagga
Tiṇamuṭṭhidāyakattheraapadāna
48.
| 3942 “Himavantassāvidūre, |
| lambako nāma pabbato; |
| Upatisso nāma sambuddho, |
| abbhokāsamhi caṅkami. |
49.
| 3943 Migaluddo tadā āsiṃ, |
| araññe kānane ahaṃ; |
| Disvāna taṃ devadevaṃ, |
| sayambhuṃ aparājitaṃ. |
50.
| 3944 Vippasannena cittena, |
| tadā tassa mahesino; |
| Nisīdanatthaṃ buddhassa, |
| tiṇamuṭṭhimadāsahaṃ. |
51.
| 3945 Datvāna devadevassa, |
| bhiyyo cittaṃ pasādayiṃ; |
| Sambuddhaṃ abhivādetvā, |
| pakkāmiṃ uttarāmukho. |
52.
| 3946 Aciraṃ gatamattaṃ maṃ, |
| migarājā apothayi; |
| Sīhena pothito santo, |
| tattha kālaṅkato ahaṃ. |
53.
| 3947 Āsanne me kataṃ kammaṃ, |
| buddhaseṭṭhe anāsave; |
| Sumutto saravegova, |
| devalokaṃ agañchahaṃ. |
54.
| 3948 Yūpo tattha subho āsi, |
| puññakammābhinimmito; |
| Sahassakaṇḍo satabheṇḍu, |
| dhajālu haritāmayo. |
55.
| 3949 Pabhā niddhāvate tassa, |
| sataraṃsīva uggato; |
| Ākiṇṇo devakaññāhi, |
| āmodiṃ kāmakāmahaṃ. |
56.
| 3950 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Āgantvāna manussattaṃ, |
| pattomhi āsavakkhayaṃ. |
57.
| 3951 Catunnavutito kappe, |
| nisīdanamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| tiṇamuṭṭhiyidaṃ phalaṃ. |
58.
| 3952 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3953 Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
3954 Tiṇamuṭṭhidāyakattherassāpadānaṃ aṭṭhamaṃ.