-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.8 Uttareyyadāyakattheraapadāna
Gandhodakavagga
Uttareyyadāyakattheraapadāna
90.
| 3818 “Nagare haṃsavatiyā, |
| ahosiṃ brāhmaṇo tadā; |
| Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū. |
91.
| 3819 Purakkhato sasissehi, |
| jātimā ca susikkhito; |
| Toyābhisecanatthāya, |
| nagarā nikkhamiṃ tadā. |
92.
| 3820 Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Khīṇāsavasahassehi, |
| pāvisī nagaraṃ jino. |
93.
| 3821 Sucārurūpaṃ disvāna, |
| āneñjakāritaṃ viya; |
| Parivutaṃ arahantehi, |
| disvā cittaṃ pasādayiṃ. |
94.
| 3822 Sirasmiṃ añjaliṃ katvā, |
| namassitvāna subbataṃ; |
| Pasannacitto sumano, |
| uttarīyamadāsahaṃ. |
95.
| 3823 Ubho hatthehi paggayha, |
| sāṭakaṃ ukkhipiṃ ahaṃ; |
| Yāvatā buddhaparisā, |
| tāva chādesi sāṭako. |
96.
| 3824 Piṇḍacāraṃ carantassa, |
| mahābhikkhugaṇādino; |
| Chadaṃ karonto aṭṭhāsi, |
| hāsayanto mamaṃ tadā. |
97.
| 3825 Gharato nikkhamantassa, |
| sayambhū aggapuggalo; |
| Vīthiyaṃva ṭhito satthā, |
| akā me anumodanaṃ. |
98.
| 3826 Pasannacitto sumano, |
| yo me adāsi sāṭakaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇotha mama bhāsato. |
99.
| 3827 ‘Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Paññāsakkhattuṃ devindo, |
| devarajjaṃ karissati. |
100.
| 3828 Devaloke vasantassa, |
| puññakammasamaṅgino; |
| Samantā yojanasataṃ, |
| dussacchannaṃ bhavissati. |
101.
| 3829 Chattiṃsakkhattuṃ rājā ca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
102.
| 3830 Bhave saṃsaramānassa, |
| puññakammasamaṅgino; |
| Manasā patthitaṃ sabbaṃ, |
| nibbattissati tāvade. |
103.
| 3831 Koseyyakambaliyāni, |
| khomakappāsikāni ca; |
| Mahagghāni ca dussāni, |
| paṭilacchatiyaṃ naro. |
104.
| 3832 Manasā patthitaṃ sabbaṃ, |
| paṭilacchatiyaṃ naro; |
| Ekadussassa vipākaṃ, |
| anubhossati sabbadā. |
105.
| 3833 So pacchā pabbajitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| dhammaṃ sacchikarissati’. |
106.
| 3834 Aho me sukataṃ kammaṃ, |
| sabbaññussa mahesino; |
| Ekāhaṃ sāṭakaṃ datvā, |
| pattomhi amataṃ padaṃ. |
107.
| 3835 Maṇḍape rukkhamūle vā, |
| vasato suññake ghare; |
| Dhāreti dussachadanaṃ, |
| samantā byāmato mama. |
108.
| 3836 Aviññattaṃ nivāsemi, |
| cīvaraṃ paccayañcahaṃ; |
| Lābhī annassa pānassa, |
| uttareyyassidaṃ phalaṃ. |
109.
| 3837 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| vatthadānassidaṃ phalaṃ. |
110.
| 3838 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3839 Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.
3840 Uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ.