-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.7 Tiṇakuṭidāyakattheraapadāna
Gandhodakavagga
Tiṇakuṭidāyakattheraapadāna
74.
| 3800 “Nagare bandhumatiyā, |
| ahosiṃ parakammiko; |
| Parakammāyane yutto, |
| parabhattaṃ apassito. |
75.
| 3801 Rahogato nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| Buddho loke samuppanno, |
| adhikāro ca natthi me. |
76.
| 3802 Kālo me gatiṃ sodhetuṃ, |
| khaṇo me paṭipādito; |
| Dukkho nirayasamphasso, |
| apuññānañhi pāṇinaṃ. |
77.
| 3803 Evāhaṃ cintayitvāna, |
| kammasāmiṃ upāgamiṃ; |
| Ekāhaṃ kammaṃ yācitvā, |
| vipinaṃ pāvisiṃ ahaṃ. |
78.
| 3804 Tiṇakaṭṭhañca valliñca, |
| āharitvānahaṃ tadā; |
| Tidaṇḍake ṭhapetvāna, |
| akaṃ tiṇakuṭiṃ ahaṃ. |
79.
| 3805 Saṃghassatthāya kuṭikaṃ, |
| niyyādetvāna taṃ ahaṃ; |
| Tadaheyeva āgantvā, |
| kammasāmiṃ upāgamiṃ. |
80.
| 3806 Tena kammena sukatena, |
| tāvatiṃsamagacchahaṃ; |
| Tattha me sukataṃ byamhaṃ, |
| kuṭikāya sunimmitaṃ. |
81.
| 3807 Sahassakaṇḍaṃ satabheṇḍu, |
| dhajālu haritāmayaṃ; |
| Satasahassaniyyūhā, |
| byamhe pātubhaviṃsu me. |
82.
| 3808 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Mama saṅkappamaññāya, |
| pāsādo upatiṭṭhati. |
83.
| 3809 Bhayaṃ vā chambhitattaṃ vā, |
| lomahaṃso na vijjati; |
| Tāsaṃ mama na jānāmi, |
| tiṇakuṭikāyidaṃ phalaṃ. |
84.
| 3810 Sīhabyagghā ca dīpī ca, |
| acchakokataracchakā; |
| Sabbe maṃ parivajjenti, |
| tiṇakuṭikāyidaṃ phalaṃ. |
85.
| 3811 Sarīsapā ca bhūtā ca, |
| ahī kumbhaṇḍarakkhasā; |
| Tepi maṃ parivajjenti, |
| tiṇakuṭikāyidaṃ phalaṃ. |
86.
| 3812 Na pāpasupinassāpi, |
| sarāmi dassanaṃ mama; |
| Upaṭṭhitā sati mayhaṃ, |
| tiṇakuṭikāyidaṃ phalaṃ. |
87.
| 3813 Tāyeva tiṇakuṭikāya, |
| anubhotvāna sampadā; |
| Gotamassa bhagavato, |
| dhammaṃ sacchikariṃ ahaṃ. |
88.
| 3814 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| tiṇakuṭikāyidaṃ phalaṃ. |
89.
| 3815 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3816 Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.
3817 Tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ.