-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.6 Pabhaṅkarattheraapadāna
Gandhodakavagga
Pabhaṅkarattheraapadāna
53.
| 3777 “Padumuttarabhagavato, |
| lokajeṭṭhassa tādino; |
| Vipine cetiyaṃ āsi, |
| vāḷamigasamākule. |
54.
| 3778 Na koci visahi gantuṃ, |
| cetiyaṃ abhivandituṃ; |
| Tiṇakaṭṭhalatonaddhaṃ, |
| paluggaṃ āsi cetiyaṃ. |
55.
| 3779 Vanakammiko tadā āsiṃ, |
| pitumātumatenahaṃ; |
| Addasaṃ vipine thūpaṃ, |
| luggaṃ tiṇalatākulaṃ. |
56.
| 3780 Disvānāhaṃ buddhathūpaṃ, |
| garucittaṃ upaṭṭhahiṃ; |
| Buddhaseṭṭhassa thūpoyaṃ, |
| paluggo acchatī vane. |
57.
| 3781 Nacchannaṃ nappatirūpaṃ, |
| jānantassa guṇāguṇaṃ; |
| Buddhathūpaṃ asodhetvā, |
| aññaṃ kammaṃ payojaye. |
58.
| 3782 Tiṇakaṭṭhañca valliñca, |
| sodhayitvāna cetiye; |
| Vanditvā aṭṭha vārāni, |
| paṭikuṭiko agacchahaṃ. |
59.
| 3783 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
60.
| 3784 Tattha me sukataṃ byamhaṃ, |
| sovaṇṇaṃ sapabhassaraṃ; |
| Saṭṭhiyojanamubbiddhaṃ, |
| tiṃsayojanavitthataṃ. |
61.
| 3785 Tisatāni ca vārāni, |
| devarajjamakārayiṃ; |
| Pañcavīsatikkhattuñca, |
| cakkavattī ahosahaṃ. |
62.
| 3786 Bhavābhave saṃsaranto, |
| mahābhogaṃ labhāmahaṃ; |
| Bhoge me ūnatā natthi, |
| sodhanāya idaṃ phalaṃ. |
63.
| 3787 Sivikā hatthikhandhena, |
| vipine gacchato mama; |
| Yaṃ yaṃ disāhaṃ gacchāmi, |
| saraṇaṃ sampate vanaṃ. |
64.
| 3788 Khāṇuṃ vā kaṇṭakaṃ vāpi, |
| nāhaṃ passāmi cakkhunā; |
| Puññakammena saṃyutto, |
| sayamevāpanīyare. |
65.
| 3789 Kuṭṭhaṃ gaṇḍo kilāso ca, |
| apamāro vitacchikā; |
| Daddu kacchu ca me natthi, |
| sodhanāya idaṃ phalaṃ. |
66.
| 3790 Aññampi me acchariyaṃ, |
| buddhathūpassa sodhane; |
| Nābhijānāmi me kāye, |
| jātaṃ piḷakabindukaṃ. |
67.
| 3791 Aññampi me acchariyaṃ, |
| buddhathūpamhi sodhite; |
| Duve bhave saṃsarāmi, |
| devatte atha mānuse. |
68.
| 3792 Aññampi me acchariyaṃ, |
| buddhathūpamhi sodhite; |
| Suvaṇṇavaṇṇo sabbattha, |
| sappabhāso bhavāmahaṃ. |
69.
| 3793 Aññampi me acchariyaṃ, |
| buddhathūpamhi sodhite; |
| Amanāpaṃ vivajjati, |
| manāpaṃ upatiṭṭhati. |
70.
| 3794 Aññampi me acchariyaṃ, |
| buddhathūpamhi sodhite; |
| Visuddhaṃ hoti me cittaṃ, |
| ekaggaṃ susamāhitaṃ. |
71.
| 3795 Aññampi me acchariyaṃ, |
| buddhathūpamhi sodhite; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
72.
| 3796 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sodhanāya idaṃ phalaṃ. |
73.
| 3797 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3798 Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti.
3799 Pabhaṅkarattherassāpadānaṃ chaṭṭhaṃ.