-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.9 Dhammasavaniyattheraapadāna
Gandhodakavagga
Dhammasavaniyattheraapadāna
111.
| 3841 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Catusaccaṃ pakāsento, |
| santāresi bahuṃ janaṃ. |
112.
| 3842 Ahaṃ tena samayena, |
| jaṭilo uggatāpano; |
| Dhunanto vākacīrāni, |
| gacchāmi ambare tadā. |
113.
| 3843 Buddhaseṭṭhassa upari, |
| gantuṃ na visahāmahaṃ; |
| Pakkhīva selamāsajja, |
| gamanaṃ na labhāmahaṃ. |
114.
| 3844 Na me idaṃ bhūtapubbaṃ, |
| iriyassa vikopanaṃ; |
| Dake yathā ummujjitvā, |
| evaṃ gacchāmi ambare. |
115.
| 3845 Uḷārabhūto manujo, |
| heṭṭhāsīno bhavissati; |
| Handa menaṃ gavesissaṃ, |
| api atthaṃ labheyyahaṃ. |
116.
| 3846 Orohanto antalikkhā, |
| saddamassosi satthuno; |
| Aniccataṃ kathentassa, |
| tamahaṃ uggahiṃ tadā. |
117.
| 3847 Aniccasaññamuggayha, |
| agamāsiṃ mamassamaṃ; |
| Yāvatāyuṃ vasitvāna, |
| tattha kālaṅkato ahaṃ. |
118.
| 3848 Carime vattamānamhi, |
| Taṃ dhammasavanaṃ sariṃ; |
| Tena kammena sukatena, |
| Tāvatiṃsamagacchahaṃ. |
119.
| 3849 Tiṃsakappasahassāni, |
| devaloke ramiṃ ahaṃ; |
| Ekapaññāsakkhattuñca, |
| devarajjamakārayiṃ. |
120.
| 3850 Ekasattatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
121.
| 3851 Pitugehe nisīditvā, |
| samaṇo bhāvitindriyo; |
| Gāthāya paridīpento, |
| aniccatamudāhari. |
122.
| 3852 Anussarāmi taṃ saññaṃ, |
| saṃsaranto bhavābhave; |
| Na koṭiṃ paṭivijjhāmi, |
| nibbānaṃ accutaṃ padaṃ. |
123.
| 3853 Aniccā vata saṅkhārā, |
| uppādavayadhammino; |
| Uppajjitvā nirujjhanti, |
| tesaṃ vūpasamo sukho. |
124.
| 3854 Saha gāthaṃ suṇitvāna, |
| pubbakammaṃ anussariṃ; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
125.
| 3855 Jātiyā sattavassohaṃ, |
| arahattamapāpuṇiṃ; |
| Upasampādayi buddho, |
| guṇamaññāya cakkhumā. |
126.
| 3856 Dārakova ahaṃ santo, |
| karaṇīyaṃ samāpayiṃ; |
| Kiṃ me karaṇīyaṃ ajja, |
| sakyaputtassa sāsane. |
127.
| 3857 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| saddhammasavane phalaṃ. |
128.
| 3858 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3859 Itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.
3860 Dhammasavaniyattherassāpadānaṃ navamaṃ.