-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.3 Punnāgapupphiyattheraapadāna
Gandhodakavagga
Punnāgapupphiyattheraapadāna
14.
| 3732 “Kānanaṃ vanamogayha, |
| vasāmi luddako ahaṃ; |
| Punnāgaṃ pupphitaṃ disvā, |
| buddhaseṭṭhaṃ anussariṃ. |
15.
| 3733 Taṃ pupphaṃ ocinitvāna, |
| sugandhaṃ gandhitaṃ subhaṃ; |
| Thūpaṃ katvāna puline, |
| buddhassa abhiropayiṃ. |
16.
| 3734 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
17.
| 3735 Ekamhi navute kappe, |
| eko āsiṃ tamonudo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
18.
| 3736 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3737 Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.
3738 Punnāgapupphiyattherassāpadānaṃ tatiyaṃ.