-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.4 Ekadussadāyakattheraapadāna
Gandhodakavagga
Ekadussadāyakattheraapadāna
19.
| 3739 “Nagare haṃsavatiyā, |
| ahosiṃ tiṇahārako; |
| Tiṇahārena jīvāmi, |
| tena posemi dārake. |
20.
| 3740 Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Tamandhakāraṃ nāsetvā, |
| uppajji lokanāyako. |
21.
| 3741 Sake ghare nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| ‘Buddho loke samuppanno, |
| deyyadhammo ca natthi me. |
22.
| 3742 Idaṃ me sāṭakaṃ ekaṃ, |
| natthi me koci dāyako; |
| Dukkho nirayasamphasso, |
| ropayissāmi dakkhiṇaṃ’. |
23.
| 3743 Evāhaṃ cintayitvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Ekaṃ dussaṃ gahetvāna, |
| buddhaseṭṭhassadāsahaṃ. |
24.
| 3744 Ekaṃ dussaṃ daditvāna, |
| ukkuṭṭhiṃ sampavattayiṃ; |
| Yadi buddho tuvaṃ vīra, |
| tārehi maṃ mahāmuni. |
25.
| 3745 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama dānaṃ pakittento, |
| akā me anumodanaṃ. |
26.
| 3746 ‘Iminā ekadussena, |
| cetanāpaṇidhīhi ca; |
| Kappasatasahassāni, |
| vinipātaṃ na gacchati. |
27.
| 3747 Chattiṃsakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Tettiṃsakkhattuṃ rājā ca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
28.
| 3748 Devaloke manusse vā, |
| saṃsaranto tuvaṃ bhave; |
| Rūpavā guṇasampanno, |
| anavakkantadehavā; |
| Akkhobhaṃ amitaṃ dussaṃ, |
| labhissati yadicchakaṃ’. |
29.
| 3749 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Nabhaṃ abbhuggamī dhīro, |
| haṃsarājāva ambare. |
30.
| 3750 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Bhoge me ūnatā natthi, |
| ekadussassidaṃ phalaṃ. |
31.
| 3751 Paduddhāre paduddhāre, |
| dussaṃ nibbattate mamaṃ; |
| Heṭṭhā dussamhi tiṭṭhāmi, |
| upari chadanaṃ mama. |
32.
| 3752 Cakkavāḷamupādāya, |
| sakānanaṃ sapabbataṃ; |
| Icchamāno cahaṃ ajja, |
| dussehi chādayeyyahaṃ. |
33.
| 3753 Teneva ekadussena, |
| saṃsaranto bhavābhave; |
| Suvaṇṇavaṇṇo hutvāna, |
| saṃsarāmi bhavābhave. |
34.
| 3754 Vipākaṃ ekadussassa, |
| najjhagaṃ katthacikkhayaṃ; |
| Ayaṃ me antimā jāti, |
| vipaccati idhāpi me. |
35.
| 3755 Satasahassito kappe, |
| yaṃ dussamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekadussassidaṃ phalaṃ. |
36.
| 3756 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
37.
| 3757 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3758 Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
3759 Ekadussadāyakattherassāpadānaṃ catutthaṃ.