-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.2 Udakapūjakattheraapadāna
Gandhodakavagga
Udakapūjakattheraapadāna
7.
| 3723 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ anilañjase; |
| Ghatāsanaṃva jalitaṃ, |
| Ādittaṃva hutāsanaṃ. |
8.
| 3724 Pāṇinā udakaṃ gayha, |
| ākāse ukkhipiṃ ahaṃ; |
| Sampaṭicchi mahāvīro, |
| buddho kāruṇiko isi. |
9.
| 3725 Antalikkhe ṭhito satthā, |
| padumuttaranāmako; |
| Mama saṅkappamaññāya, |
| imaṃ gāthamabhāsatha. |
10.
| 3726 ‘Iminā dakadānena, |
| pītiuppādanena ca; |
| Kappasatasahassampi, |
| duggatiṃ nupapajjati’. |
11.
| 3727 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
12.
| 3728 Sahassarājanāmena, |
| tayo ca cakkavattino; |
| Pañcasaṭṭhikappasate, |
| cāturantā janādhipā. |
13.
| 3729 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3730 Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.
3731 Udakapūjakattherassāpadānaṃ dutiyaṃ.