-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
34.1 Gandhadhūpiyattheraapadāna
Gandhodakavagga
Gandhadhūpiyattheraapadāna
1.
| 3715 “Siddhatthassa bhagavato, |
| gandhadhūpaṃ adāsahaṃ; |
| Sumanehi paṭicchannaṃ, |
| buddhānucchavikañca taṃ. |
2.
| 3716 Kañcanagghiyasaṅkāsaṃ, |
| buddhaṃ lokagganāyakaṃ; |
| Indīvaraṃva jalitaṃ, |
| ādittaṃva hutāsanaṃ. |
3.
| 3717 Byagghusabhaṃva pavaraṃ, |
| abhijātaṃva kesariṃ; |
| Nisinnaṃ samaṇānaggaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
4.
| 3718 Disvā cittaṃ pasādetvā, |
| paggahetvāna añjaliṃ; |
| Vanditvā satthuno pāde, |
| pakkāmiṃ uttarāmukho. |
5.
| 3719 Catunnavutito kappe, |
| yaṃ gandhamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| gandhapūjāyidaṃ phalaṃ. |
6.
| 3720 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3721 Itthaṃ sudaṃ āyasmā gandhadhūpiyo thero imā gāthāyo abhāsitthāti.
3722 Gandhadhūpiyattherassāpadānaṃ paṭhamaṃ.