-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.9 Pupphacchattiyattheraapadāna
Umāpupphiyavagga
Pupphacchattiyattheraapadāna
73.
| 3675 “Siddhatthassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Saccaṃ pakāsayantassa, |
| nibbāpentassa pāṇino. |
74.
| 3676 Jalajaṃ āharitvāna, |
| satapattaṃ manoramaṃ; |
| Pupphassa chattaṃ katvāna, |
| buddhassa abhiropayiṃ. |
75.
| 3677 Siddhattho ca lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe ṭhito satthā, |
| imaṃ gāthaṃ abhāsatha. |
76.
| 3678 ‘Yo me cittaṃ pasādetvā, |
| pupphacchattaṃ adhārayiṃ; |
| Tena cittappasādena, |
| duggatiṃ so na gacchati’. |
77.
| 3679 Idaṃ vatvāna sambuddho, |
| siddhattho lokanāyako; |
| Uyyojetvāna parisaṃ, |
| vehāsaṃ nabhamuggami. |
78.
| 3680 Vuṭṭhite naradevamhi, |
| setacchattampi vuṭṭhahi; |
| Purato buddhaseṭṭhassa, |
| gacchati chattamuttamaṃ. |
79.
| 3681 Catunnavutito kappe, |
| yaṃ chattaṃ abhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphacchattassidaṃ phalaṃ. |
80.
| 3682 Catusattatikappamhi, |
| aṭṭha jalasikhā ahū; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
81.
| 3683 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3684 Itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.
3685 Pupphacchattiyattherassāpadānaṃ navamaṃ.