-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.8 Sumanāveḷiyattheraapadāna
Umāpupphiyavagga
Sumanāveḷiyattheraapadāna
64.
| 3664 “Vessabhussa bhagavato, |
| lokajeṭṭhassa tādino; |
| Sabbe janā samāgamma, |
| mahāpūjaṃ karonti te. |
65.
| 3665 Sudhāya piṇḍaṃ katvāna, |
| āveḷaṃ sumanāyahaṃ; |
| Sīhāsanassa purato, |
| abhiropesahaṃ tadā. |
66.
| 3666 Sabbe janā samāgamma, |
| pekkhanti pupphamuttamaṃ; |
| Kenidaṃ pūjitaṃ pupphaṃ, |
| buddhaseṭṭhassa tādino. |
67.
| 3667 Tena cittappasādena, |
| nimmānaṃ upapajjahaṃ; |
| Anubhomi sakaṃ kammaṃ, |
| pubbe sukatamattano. |
68.
| 3668 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbesānaṃ piyo homi, |
| pupphapūjāyidaṃ phalaṃ. |
69.
| 3669 Nābhijānāmi kāyena, |
| vācāya uda cetasā; |
| Saṃyatānaṃ tapassīnaṃ, |
| kataṃ akkositaṃ mayā. |
70.
| 3670 Tena sucaritenāhaṃ, |
| cittassa paṇidhīhi ca; |
| Sabbesaṃ pūjito homi, |
| anakkosassidaṃ phalaṃ. |
71.
| 3671 Ito ekādase kappe, |
| sahassārosi khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
72.
| 3672 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3673 Itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.
3674 Sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ.